"तमिळभाषा" इत्यस्य संस्करणे भेदः

→‎इतिहास:: भाषावैज्ञानिका उत्पत्तीरुल्लिखिता
No edit summary
पङ्क्तिः ३:
<table border="1" cellpadding="2" cellspacing="0" align="right" width="300">
<tr><th colspan="2" bgcolor=lawngreen><big> '''तमिऴ्''' </big></th></tr>
<tr><td>कुत्र वदन्ति <td>[[भारतदेशे]], [[श्रीलङ्कादेशे]], [[सिङ्गापुरे]], मलेशियादेशे च इति
<tr><td>वक्तारः<td> ६५,६७५,२००
<tr><td>[[List of languages by total speakers|भाषासु क्रमांकः]]<td>
पङ्क्तिः २१:
<tr><td>ISO 639-2<td>tam
</table>
[[चित्रम्:Tamilspeakers.png|thumb|350px|[[भारत|भारते]] [[श्रीलङ्का|श्रीलङ्किश्रीलङ्कायां च]] निज तमिल वाचकःतमिळ्भाषाया: वितरणवाचकत्वविस्तर:]]
'''तमिऴ्''' (Tamil) (தமிழ்) द्राविडभाषापरिवारस्‍य एका भाषा। तमिऴ्‌भाषा पृथिव्‍यां प्राचीनतमभाषासु अन्यतमा। द्रविडपरिवारस्य भाषासु इयम्‌ अन्याभ्यः अधिकं पुरातनी समृद्धा च। [[तमिऴ्‌नाडु|तमिऴ्‌नाडुराज्ये]] जनाः तमिऴ्‌भाषया वदन्ति। एषा [[भारत|भारते]] [[श्रीलङ्का|श्रीलङ्कायां]] [[सिङ्गापुर|सिङ्गापुरे]] च कार्यालयीयभाषा वर्तते। एषा [[भारत|भारते]] [[तमिऴ्‌नाडु|तमिऴ्‌नाडुराज्यस्य]] [[पोंडुचेरी|पुदुच्चेर्याः]] अपि कार्यालयीयभाषा वर्तते । अस्मिन् द्विसहस्रतमे शताब्दे इयं भाषा [[भारत]]शासनद्वारा शास्त्रीयभाषात्वेन उद्घोषिता । मॉरीशस्-मलेशियिदेशयोः अपि अनया भाषया महत्त्वपूर्णं स्थानं प्राप्तम् अस्ति।
 
पङ्क्तिः २८:
भारतीयपुराणानुसारेण तमिऴ्‌भाषायाः रचना भगवता शिवेन कृता। तेन च तमिऴ्-व्‍याकरणम्‌ [[अगस्त्यः|अगस्त्यमुनये]] उपदिष्टम्‌।
 
== भाषावैज्ञानिक स्थिति: ==
[[श्रीअरविन्द]]स्य मतानुसारं -द्रविडभाषाणां सम्पर्कः अधिकः विस्तृतश्च। अनेन एतत्‌ सम्भाव्यते यत्‌ एतस्याः विभिन्नं कुलम् इति। भाषाविज्ञानुसारेण मौलिकद्राविडा इति संज्ञिताया: लुप्तप्राक्तनभाषाया: उद्‌भूतासु शाखासु तिसृषु अन्यतमायां दाक्षिणिकद्राविडा इति संज्ञितायां शाखायां उद्भूता एषा।
 
== तमिऴ् अक्षरमाला ==
"https://sa.wikipedia.org/wiki/तमिळभाषा" इत्यस्माद् प्रतिप्राप्तम्