"तमिळभाषा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २८:
भारतीयपुराणानुसारेण तमिऴ्‌भाषायाः रचना भगवता शिवेन कृता। तेन च तमिऴ्-व्‍याकरणम्‌ [[अगस्त्यः|अगस्त्यमुनये]] उपदिष्टम्‌।
 
== भाषावैज्ञानिकभाषावैज्ञानिका स्थिति: ==
भाषाविज्ञानुसारेण मौलिकद्राविडा इति संज्ञिताया: लुप्तप्राक्तनभाषाया: उद्‌भूतासु शाखासु तिसृषु अन्यतमायां दाक्षिणिकद्राविडा इति संज्ञितायां शाखायां उद्भूता एषा।
 
"https://sa.wikipedia.org/wiki/तमिळभाषा" इत्यस्माद् प्रतिप्राप्तम्