"संहिता" इत्यस्य संस्करणे भेदः

→‎top: संचित्रसारमञ्जूषे योजनीये using AWB
{{वैदिकविज्ञानम्}}
पङ्क्तिः १:
 
 
{{ Infobox settlement
| name = मनत्राणि
| image‌_skyline = Atharva-Veda samhita page 471 illustration.png
| image_caption = मनत्राणि
}}
{{ Infobox settlement
| name = रिग् वेदा:
| image_skyline = Gedichte des Rig-Veda.jpg
| image_caption = रिग् वेदा:
}}
 
 
 
 
 
 
 
 
 
 
मन्त्राणां समुहः '''संहिता''' इत्युच्यते । चनस्रः संहिताः भवन्ति । यथा-(१) ॠग् संहिता, (२) यजुः संहिता,(३) सामसंहिता, (४) अथर्वसंहिता च । संहितायाः अपरः नामः वेदः एव । अत्र सर्वप्राचीनवेदः ऋग् वेदोऽस्ति । एते वेदाः चतुर्णां कृते वर्त्तते । यथा – होतुः कृते ऋग्वेदः, अध्वर्य्योः कृते यजुर्वेदः, उद्गातुः कृते सामवेदः, ब्रह्मणः कृते अथर्ववेदः । वस्तुतः वेद एक प्रकारक एव, परन्तु स्वरूपभेदात् सः त्रिविधः भवति । ऋग् यजुः सामश्च । अतः विद्वांसः वेदं त्रयी इति प्रवदन्ति । संहितानां वेदानां वा विषयवस्तुनि कानि भवन्ति ? इत्यस्मिन् विषये श्रीमद्भागवते उच्यते –
:'''ऋक् यजुः सामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः ।'''
Line ३३ ⟶ ११:
 
संहिता - ज्योतिश्शास्त्रस्य गणितं, होरा, संहिता इति त्रयः स्कन्धाः सन्ति।
{{वैदिकविज्ञानम्}}
 
[[वर्गः:वेदाः]]
"https://sa.wikipedia.org/wiki/संहिता" इत्यस्माद् प्रतिप्राप्तम्