"संहिता" इत्यस्य संस्करणे भेदः

{{वैदिकविज्ञानम्}}
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
मन्त्राणां समुहः '''संहिता''' इत्युच्यते । चनस्रः संहिताः भवन्ति । यथा-(१) ॠग् संहिता, (२) यजुः संहिता,(३) सामसंहिता, (४) अथर्वसंहिता च । संहितायाः अपरः नामः वेदः एव । अत्र सर्वप्राचीनवेदः ऋग् वेदोऽस्ति । एते वेदाः चतुर्णां कृते वर्त्तते । यथा – होतुः कृते ऋग्वेदः, अध्वर्य्योः कृते यजुर्वेदः, उद्गातुः कृते सामवेदः, ब्रह्मणः कृते अथर्ववेदः । वस्तुतः वेद एक प्रकारक एव, परन्तु स्वरूपभेदात् सः त्रिविधः भवति । ऋग् यजुः सामश्च । अतः विद्वांसः वेदं त्रयी इति प्रवदन्ति । संहितानां वेदानां वा विषयवस्तुनि कानि भवन्ति ? इत्यस्मिन् विषये श्रीमद्भागवते उच्यते –
:'''ऋक् यजुः सामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः ।'''
"https://sa.wikipedia.org/wiki/संहिता" इत्यस्माद् प्रतिप्राप्तम्