"शुद्धिकौमुदी" इत्यस्य संस्करणे भेदः

(लघु) दोषः उट्ट्ंकने
पङ्क्तिः ५६:
अद्यत्वे सर्वेषां मातृभाषा भवति काचित् प्रादेशिकभाषा । संस्कृतं तु द्वितीयभाषास्थानम् आवहति । तेन संस्कृतव्यवहारे अपि प्रदेशिकभाषाणां महान् प्रभावः भवति । संस्कृताभासाः बहवः शब्दाः, वाक्यप्रयोगाश्च प्रादेशिकभाषासु भवन्ति, येषां प्रयोगं वयं संस्कृतभाषायाम् अपि कुर्मः । तस्मात् अस्माकं प्रयोगाः दोषबहुलाः भवन्ति ।
 
संस्कृतं तु समग्रे देशे, विश्वे च अस्ति । अतः एकस्य प्रदेशस्य रचनायाः अन्यस्मिन् प्रदेशे समानभावाभिव्यजनं स्यात् इति आवश्यकम् । पूर्वदेशीयेन लिखितं, पश्चिमदेशीयेन अवगम्येत, दक्षिणात्येन लिखितः गन्थःग्रन्थः उत्तरदेशीयेन अवगम्येत इति व्याकरणनियमानुसरणेन एव भवितुम् अर्हति । अतः भाषाशुद्धेः नितराम् आवश्यकता वर्तते <ref>शुद्धीकौमुदी, जनार्दन हेगडे, पृ.vi-xii</ref> ।
 
=== सरललेखनम् अर्थात् अशुद्धलेखनं न ===
"https://sa.wikipedia.org/wiki/शुद्धिकौमुदी" इत्यस्माद् प्रतिप्राप्तम्