६११
सम्पादन
(लघु) (removed Category:द्वादश ज्योतिर्लिङ्गानि; added Category:द्वादशज्योतिर्लिङ्गानि using HotCat) |
|||
| marathi =
| bengali =
| country = [[
| state = [[
| district = [[
| location = [[
| elevation_m =
| primary_deity =
| primary_deity_God =
| primary_deity_Godess =
| utsava_deity_God =
| Prathyaksham =
| important_festivals=
| architecture = [[
| number_of_temples =
| number_of_monuments=
| inscriptions =
| date_built =
| creator =
| website =
}}
द्वादश ज्योतिर्लिङ्गेषु अन्यतमं रामेश्वरक्षेत्रं [[तमिळ्नाडु|तमिळुनाडुराज्यस्य]] [[रामनाथपुरमण्डलम्|रामनाथपुरमण्डले]] अस्ति । रामनाथपुरतः रामेश्वरं प्रति सेतुः अस्ति । सः सेतुः "पाम्बन्" नाम्ना निर्दिश्यते इदानीम् । अयमेकः सुन्दरः द्वीपः अस्ति । [[चतुर्धाम्|चतुर्धामेषु]] एतत् दक्षिणधाम इति उच्यते । [[पुराणम्|पुराणेषु]] एतत् क्षेत्रं "गन्धमादन" नाम्ना निर्दिष्टम् अस्ति । "यात्रा" इति शब्दस्य श्रवणमात्रेण "[[काशी]]-रामेश्वर-यात्रा" एव स्मर्यते सर्वेण अपि हिन्दुजनेन । तावत्प्रसिद्धम् एतत्क्षेत्रम् । काशीतः गङ्गाजलम् आनीय रामेश्वरस्य अभिषेकं कारयामः चेत् यात्रा सम्पूर्णा इति चिन्तयति सर्वः अपि हिन्दुः ।
रामेश्वरमन्दिरम् अत्यन्तं भव्यं मन्दिरम् । [[श्रीलङ्का|श्रीलङ्कायाः]] राज्ञः परराजशेखरस्य साहाय्येन रामनाडुराजा उदयनसेतुपतिः अस्य मन्दिरस्य निर्माणकार्यं क्रि श १४१४तमे वर्षे आरब्धवान् । सार्धत्रिशतवर्षाभ्यन्तरे निर्मितम् अभवत् एतत् मन्दिरम् । अस्य बृहदाकारकाः स्तम्भाः,
[[चित्रम्:Ramanathar-temple.jpg|thumb|300px|left|तमिळुनाडुराज्यस्य रामेश्वरे विद्यमानं रामनाथेश्वरमन्दिरम्]]
|
सम्पादन