"पतञ्जलिः" इत्यस्य संस्करणे भेदः

लघुसम्पादनम्
No edit summary
पङ्क्तिः १४:
| subdivision_name1 = योगसूत्रकारः, महाभाष्यकारः
}}
{{हिन्दूधर्मः}}
 
'''भगवान् पतञ्जलिः''' ({{IPA audio link|भगवान् पतञ्जलिः.wav}} {{IPAc-en|ˈ|b|h|ə|g|ə|v|aː|n|ə|_|p|ə|t|ə|ŋ|dʒ|ə|l|ɪ|h|ɪ}}) ({{lang-hi|पाणिनि मुनि}}, {{lang-en|Panini}}) योगसूत्रस्य रचनाकारः । माहेश्वरसम्प्रदायान्तर्गतं पाणिनीयं नव्यव्याकरणंत्रिमुनि-व्याकरणम् इत्युच्यते । त्रिषु मुनिषु अन्यतमः महामुनिः पतञ्जलिः अप्यन्यतमः इति जगतीतले को वा न विजानीते? भगवान् पतञ्जलिः पाणिनीयाष्टके महतीं व्याख्यां व्यलेखीत् । सेयं व्याख्या महाभाष्यम् इत्याख्या जगति प्रसिद्धाऽस्ति । एषः पतञ्जलिः विश्वविश्रुतः भाषाविदासीत् । महाभाष्यं व्याकरणसन्निभं कठिनं दुरूहञ्च विषयं सारल्येन ज्ञापयितुं समर्थः इत्यत्र सर्वेऽपि विद्वांसः एकमतयः । समस्ते वैयाकरणसमुदाये महाभाष्यं महताऽदरेण प्रामाणिकत्वेन च परिगण्यते ।
 
"https://sa.wikipedia.org/wiki/पतञ्जलिः" इत्यस्माद् प्रतिप्राप्तम्