"रामः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Rama-Sita coronation.jpg|thumb|right|180px|राज्याभिषेकानन्तरं सिंहासने विराजमानः श्रीरामचन्द्रः]]
श्रीरामचन्द्रः भगवतः [[विष्णुः|नारायणस्य]] दशसु अवतारेषु सप्तमः । सूर्यवंशसमुत्पन्नोऽयं [[दशरथः|दशरथस्य]] पुत्रः । भगवान् [[विष्णुः|नारायणः]] त्रेतायुगे श्रीरामचन्द्ररूपेण अवतारं गृहीतवान् । [[रामायणम्|रामायण]]कथानायकः श्री'''रामः''' । सः अवतारपुरुषः इति [[रामायणम्|रामायणे]] चित्रितः श्रीरामः [[अयोध्या|अयोध्याधिपस्य]] [[दशरथः|दशरथस्य]] अत्यन्तं प्रीतिपात्रः ज्येष्ठ्पुत्रःज्येष्ठपुत्रः । अयोध्याप्रजाभ्यः अपि अत्यन्तं प्रीतिपात्रः श्रीरामः । एषः सद्गुणानां साकाररुपः (मूर्तरुपः)आसीत्। दशरथस्य तिसृषु पत्नीषु अन्यतमा [[कैकेयी]] दशरथेन दत्तेन वरद्वारा रामं वनं प्रेषयति । रामोऽपि राज्याभिषेकं विहाय वनगमनाय सिद्धः भवति । यदा वनवासे भवति तदैव राक्षसं [[रावणः|रावणं]] मारयति ।
 
{{हिन्दूधर्मः}}
"https://sa.wikipedia.org/wiki/रामः" इत्यस्माद् प्रतिप्राप्तम्