"समासः" इत्यस्य संस्करणे भेदः

→‎(२) विशेषसमासः चतुर्धा: संचित्रसारमञ्जूषे योजनीये using AWB
प्रस्तावना
पङ्क्तिः १:
'''समासः''' नाम समसनं समासः। समासः विभक्तीनां सङ्क्षेपार्थः भवति। सम् उपसर्गपूर्वम् अस्-धातोः क्षेपणोऽर्थः। अतः यत्र पदानां विभक्तिलोपो जायते, तत्र उभयोः संयोगो जायते। तथा च समुदायेन अर्थप्रतीतिर्भवति स समासः उच्यते। तदेव फलितरूपेण अनेकेषां पदानामेकीभवनं समासः। यथा - राजपुरुषः - राज्ञः पुरुषः इति द्वयोः पदयोः विभक्तिलोपे राजपुरुषः इति प्रयोगः समसस्तपदमित्युच्यते। पदानां समासे काचन योग्यता अपेक्षते स समर्थ पदेन उच्यते, तद्विषयकानि विभिन्नानि सूत्राणि भवन्ति।
 
== समासपरिचयः ==
समयपालनस्य प्रवृत्तिः प्राचीनकालादेव अस्ति । अधुना तु जनाः अजस्रं कार्यार्थं धावन्तः दृश्यन्ते । ते अल्पेनैव कालेन बहु किमपि साधयितुम् इच्छन्ति । एतादृशि समये यदि वयं वदामः यत् "द्वादशभिर्वर्षैः व्याकरणं श्रूयते ततो मन्वादीनि धर्मशास्त्राणि ततः अर्थशास्त्राणि चाणक्यादीनि, कामशास्त्राणि वात्स्यायनादीनि। एवं च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते, ततः प्रतिबोधनं भवति।" इति तर्हि प्रायः न कश्चिदपि व्याकरणपठनाय सिद्धः भवेत् ।
"https://sa.wikipedia.org/wiki/समासः" इत्यस्माद् प्रतिप्राप्तम्