"कच्छमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) wikidata interwiki
(लघु) नगराणि
पङ्क्तिः ५९:
[[गुजरातराज्यम्|गुजरातराज्यस्य]] विशालतमं मण्डलं कच्छमण्डलम् अस्ति। अरबसागरस्य तटे एव स्थितम् इदं जनपदम् भौगोलिकदृष्ट्या विशिष्टमस्ति। काण्डलासमुद्रपत्तनं , मुँदरापत्तनं, माण्डवीपत्तनं , एतानि पट्टनानि सन्ति। "नारायणसरोवरनामकं " तीर्थमपि अत्रैव वर्तते । जैनतीर्थेषु "भद्रेश्वर", "72 जिनालय", "भुज" इत्यादीनी स्थलानि सन्ति। कच्छजनपदे "स्वामिनारायण सम्प्रदायस्य" अनुयायिन: अपि अनेके सन्ति। भुजनगरे, अञ्जाननगरे, बीदड़ा , केरा , बड़दिया ग्रामेषु स्वामिनारायणसम्प्रदायस्य अनुयायिन: बहव: सन्ति। एतस्मिन् जनपदे पटेल , रबारी , आहिर, गढवी , जत जना: निवसन्ति । कच्छजनपदीया: जना: हस्तकलायां बहु कुशला: सन्ति। कच्छजिला भारतस्य पश्चिमभागे गुजरातराजयस्य किञ्चन जनपदम् अस्ति। भारतस्य विशालतमं जनपदम् अस्ति यस्य भौगोलिकविस्तार: 45,652 कि.मी. परिमितः अस्ति। कच्छजनपदे शुष्कता आर्द्रता उभयो: दर्शनं वयं कर्तुं शक्नुमः , ग्रीष्मकाले अत्र अतीव शुष्कता वर्तते वर्षाकाले अत्र आर्द्रता दृश्यते । “कच्छी रण” एतस्य विस्तारस्य विशेषता अस्ति। संस्कृतभाषाया: “कच्छप” शब्दस्य उपयोग: एतदर्थं कृतः अस्ति। कच्छस्य आकार: अपि कच्छपसदृशः एव अस्ति। कच्छरणे “लवणम्” उत्पाद्यते। कच्छजनपद: बन्नीविस्तारस्य तृणार्थम् अपि बहु प्रसिद्धम् अस्ति। सम्पूर्णविस्तारे सर्वत्र उन्नतं तृणं दृश्यते। कच्छजनपदस्य जनसंख्या 15,83,500 आसीत् । तेषु 30% जनसंख्या नगर विस्तारे निवसति. एतस्मिन् जनपदे यानानां पञ्जिकरणं GJ-12- क्रमान्कतः आरभ्यते।
एतस्य जनपदस्य प्रशासनिकमुख्यालयः भुजनगरे अस्ति. भौगोलिक दृष्ट्या भुजनगरं कच्छजनपदस्य मध्ये एव स्थितमस्ति । अन्यानि प्रमुखानि नगराणि गान्धीधाम , रापर, नखात्राणा , अञ्जार, माण्डवि, माधापर , मुन्द्रा च सन्ति. मूलतः कच्छ जनपदे 1440 ग्रामाः आसन् । इतः पूर्वं एतस्य अपरं नाम "चौदोचरो" अपि आसीत् , अधुना जनपदे 966 ग्रामाः सन्ति।
-->नगराणि
-->
 
____________________________________________________________________________________________________________________________________________
 
कच्छ जनपदे प्रायः ग्रामेषु एव जनाः निवसन्ति । तथापि एतस्मिन् जनपदे गांधीधाम, कांडला, भुज, मुन्द्रा , भचाउ, नखत्राणा , मांडवी , एतानि नगराणि सन्ति। एतेषु नगरेषु संस्कृत-प्रचारकाः अपि निवसन्ति ।
 
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/कच्छमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्