"सदस्यः:Sharvani bhatt/प्रयोगपृष्ठम् 1" इत्यस्य संस्करणे भेदः

'''विद्युत्शक्ति एवं तस्य संरक्षणं'''... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१५:३२, २ डिसेम्बर् २०१६ इत्यस्य संस्करणं

                          विद्युत्शक्ति एवं तस्य संरक्षणं

विद्युत्शक्तिः सर्वे उपयोगं कुर्वन्ति। अधिक मात्रं उपयोगं कुर्वन्ति। अस्मकं गृहे व्यजनानि, दूरदर्शनम्, शीतलयत्रं, एवन्च अवश्यकता भवत्येव। विद्युत्शक्ति संरक्षणं मानवस्य अद्वितीय दायित्व। देशे विशिष्टा शक्तिः विद्युत्शक्तिः अस्ति। विद्युत्शक्ति मूले अग्निशोधः निहितो अस्ति। सर्व प्रथमं कृष्णाङगरेण् विद्युत्प्राप्तिः भवति, समयान्तरे जलद्वारा विद्युत्प्राप्तिः भवति। अणुशक्तेः पश्चात् अणुविद्युतः प्रप्तिर्जाता। परन्तु खनिजनां प्रप्तिः दुर्लभा जाता। सूर्यशक्तिहः, गोमयवायुः इदम् विद्युत्पादने प्रयोगम् कर्तुं आरब्धः।

विद्युत्शक्तिः एवं ऊर्जाशक्तिः अनयोर्द्वयोर्मध्ये भेदो अस्ति। ऊर्जाशक्तो तु प्रकाशोष्माप्रदान्कतृणां विविधपदार्थानां, साधनानां समुपयोगो भवति। पृथ्वी, जलं, खनिजाः, मानवः, प्राणिनः इति पदार्थेषु संनिहिता अस्ति। त्रीणि विद्युत्शक्ति प्रकरे आसीत। तानि १)तापविद्युत् २)जलविद्युत् ३)अणुविद्युत् ।

१)तापाविद्युत्: सास्माकं देशे विद्युत्पदनम् ५०%अम्शतः प्रतिशतम् विद्युत् कृष्णाङगरेण्स् भवति। सर्वेषु खनिजपदार्थेषुकृष्णाङर इत्यस्याधिकमुप्योगः भवति। विद्युत्शक्तिः तापाविद्युत् परिवर्तक भवति। तापाविद्युत् एव्ं मनवस्य जीवने प्रधानम्। तापविद्युतः उत्पदने कृष्नाङगरपदार्थस्य अत्यधिकोपयोयगे वायोः प्रदोषणमधिकमं भवति। धुवारण्ग्रामः गुजरातस्य एवं भारतस्य अधिक तापविद्युतोत्पादककेन्द्रं।

२)जलविद्युत्: देशे बहु जनाः सन्ति। सर्वाः विद्युत् उपयोगम् कुर्वन्तु। अतः जलविद्युत् उत्पदककेन्द्र्ं स्थपयितुम्। भरते ४०% प्रतिशत् जलविद्युत् उत्पत्तिर्जायते। तापविद्युत् पेक्षया जलविद्युतः क्षमताधिकस्ति, विद्युत् व्यवस्था भवितुं शक्यते। गुजरातप्रदेशे सर्वश्रेष्ट्ं जलविद्युत्जकेन्द्रं उकाइग्रामे तापीनध्यामागामस्ति।

३)अणुविद्युतः भारत देशे विद्युत् उत्पादनकार्ये २% प्रतिशतं अणुविद्युतः वर्तते। विष्वस्मिन् अनेकाः देशाः अणुविद्युत्श्क्तियुत्पादने महद् अन्यूनता कृतास्ति। भरते अणु खनिजपदार्थानां मात्रा मर्यादिता अस्ति। अतः अणुविद्युत्भावो अदरीदृश्य्ते। अणुविद्युत्केन्द्रात् पर्यावर्णं दूषितं भवति। १९५६ वर्षे महारष्त्रस्य ट्राम्बेग्रामे भाभाअणुविद्युत्क्रेन्द्रस्य स्थपना कृता आसीत्। अणुविद्युतः उत्पादनम् आबवश्यकतापेक्ष्या न्यूनमस्ति।