"छत्तीसगढराज्यम्" इत्यस्य संस्करणे भेदः

नाशात्मकं सम्पादनम्
पङ्क्तिः ७५:
}}
 
May'''छत्तीसगडराज्यं''' the force be with you.(Chhattisgarh) [[भारतम्|भारते]] स्थितं किञ्चन राज्यम् अस्ति । इदं नूतनतया निर्मितम् अस्ति । [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] कानिचनमण्डलानि मेलयित्वा पृथक्राज्यं सा.श.[[२०००]] तमे वर्षे नवम्बरमासस्य प्रथमदिने कृतम् । अस्मिन् राज्ये ३५ जातीयजनाः निवसन्ति । नाल्कार् बैरा, मुण्डमदिया, नाहर् इत्यादयः जनाः अत्र कृषिं मृगयां मत्स्योद्यमं सीवनं काष्ठकार्यं, लोहोद्यमं च कुर्वन्ति । हजारीबाग् प्रपातप्रदेशे एतेषां जीवनदर्शनं कर्तुं शक्यते । अत्र प्राचीनकाले गुहासु निर्मितभित्तिचित्राणि करणपुरं, सौत् पहार्, इत्यदिषु स्थानेषु सन्ति । एतत् दृष्ट्वा इङ्ग्लैण्ड् देशस्य स्टोन् देञ्ज् स्थानस्य स्मरणं भवति । बस्तारप्रदेशः जगदलपुर् मण्डलेऽस्ति । छत्तीसगढ [[भारतम्|मध्यभारतस्य]] किञ्चन राज्यं भवति । [[मध्यप्रदेशराज्यम्|मध्यप्रदेशस्य]] आग्नेय कोणे विद्यमानः प्रदेशः छत्तीसगढ भवति। अत्र "छत्तीसगढि" भाषया व्यवहरन्ति स्म जनाः। ’२७’ मण्डलानि सन्ति छत्तीसगढ राज्ये । छत्तीसगढराज्यस्य राजधानी [[रायपुर]] भवति । भारतीय राज्येषु विस्तीर्णे अस्य राज्यस्य दशमस्थानं भवति । अस्य विस्तारः ५२,१९९ चतुरस्रमैलपरिमितं भवति । अस्य राज्यस्य वायव्ये [[मध्यप्रदेशराज्यम्|मध्यप्रदेशः]], पश्चिमे [[महाराष्ट्रम्|महाराष्ट्रा]], दक्षिणे [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशः]], पूर्वे [[ओरिस्साराज्यम्|ओरिस्सा]], ईशान्ये [[झारखण्डः]], उत्तरे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशादयः]] सन्ति । “छत्तीस् घरी” एषा भाषा [[हिन्दी]]भाषायाः कश्चन प्रकारः। एषा भाषा अस्य राज्यस्य मुख्या भाषा अस्ति । ’द्राविडभाषया’ प्रभाविताः भाषाः प्रान्तीयाः भाषाः अपि अत्र सन्ति । छत्तीसगढमूलतः किञ्चन ग्रामीणं राज्यम् अस्ति । नगरप्रदेशे केवलं २०% प्रतिशतं जनाः वासं कुर्वन्ति । छत्तीसगढराज्यस्य अद्यतनमौल्याधारेण [[२००४]] तमे संवत्सरे १२ बिलियन् यु एस् डालर् गृहोत्पन्नम् आसीत् इति । अस्य राज्यस्य [[मध्यप्रदेशराज्यम्|मध्यप्रदेशात्]] विभागकरणानन्तरं ३०% प्रतिशतं खनिजस्य उत्पादनं कुर्वन्ति ।
'''Yash is super awesome.'''
 
May the force be with you. [[भारतम्|भारते]] स्थितं किञ्चन राज्यम् अस्ति । इदं नूतनतया निर्मितम् अस्ति । [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यस्य]] कानिचनमण्डलानि मेलयित्वा पृथक्राज्यं सा.श.[[२०००]] तमे वर्षे नवम्बरमासस्य प्रथमदिने कृतम् । अस्मिन् राज्ये ३५ जातीयजनाः निवसन्ति । नाल्कार् बैरा, मुण्डमदिया, नाहर् इत्यादयः जनाः अत्र कृषिं मृगयां मत्स्योद्यमं सीवनं काष्ठकार्यं, लोहोद्यमं च कुर्वन्ति । हजारीबाग् प्रपातप्रदेशे एतेषां जीवनदर्शनं कर्तुं शक्यते । अत्र प्राचीनकाले गुहासु निर्मितभित्तिचित्राणि करणपुरं, सौत् पहार्, इत्यदिषु स्थानेषु सन्ति । एतत् दृष्ट्वा इङ्ग्लैण्ड् देशस्य स्टोन् देञ्ज् स्थानस्य स्मरणं भवति । बस्तारप्रदेशः जगदलपुर् मण्डलेऽस्ति । छत्तीसगढ [[भारतम्|मध्यभारतस्य]] किञ्चन राज्यं भवति । [[मध्यप्रदेशराज्यम्|मध्यप्रदेशस्य]] आग्नेय कोणे विद्यमानः प्रदेशः छत्तीसगढ भवति। अत्र "छत्तीसगढि" भाषया व्यवहरन्ति स्म जनाः। ’२७’ मण्डलानि सन्ति छत्तीसगढ राज्ये । छत्तीसगढराज्यस्य राजधानी [[रायपुर]] भवति । भारतीय राज्येषु विस्तीर्णे अस्य राज्यस्य दशमस्थानं भवति । अस्य विस्तारः ५२,१९९ चतुरस्रमैलपरिमितं भवति । अस्य राज्यस्य वायव्ये [[मध्यप्रदेशराज्यम्|मध्यप्रदेशः]], पश्चिमे [[महाराष्ट्रम्|महाराष्ट्रा]], दक्षिणे [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशः]], पूर्वे [[ओरिस्साराज्यम्|ओरिस्सा]], ईशान्ये [[झारखण्डः]], उत्तरे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशादयः]] सन्ति । “छत्तीस् घरी” एषा भाषा [[हिन्दी]]भाषायाः कश्चन प्रकारः। एषा भाषा अस्य राज्यस्य मुख्या भाषा अस्ति । ’द्राविडभाषया’ प्रभाविताः भाषाः प्रान्तीयाः भाषाः अपि अत्र सन्ति । छत्तीसगढमूलतः किञ्चन ग्रामीणं राज्यम् अस्ति । नगरप्रदेशे केवलं २०% प्रतिशतं जनाः वासं कुर्वन्ति । छत्तीसगढराज्यस्य अद्यतनमौल्याधारेण [[२००४]] तमे संवत्सरे १२ बिलियन् यु एस् डालर् गृहोत्पन्नम् आसीत् इति । अस्य राज्यस्य [[मध्यप्रदेशराज्यम्|मध्यप्रदेशात्]] विभागकरणानन्तरं ३०% प्रतिशतं खनिजस्य उत्पादनं कुर्वन्ति ।
 
== नामव्युत्पत्तिः ==
Line १६० ⟶ १५८:
 
== कैलासगुहाः ==
छत्तीसगडराजस्य रायगडमण्डले अनेकानि दर्शनीयानि स्थाननि सन्ति । सुन्दराणि चित्रकोटे, माण्ड्वाजलपातानि , निसर्ग रमणीयानि सन्ति । भूगर्भम् इति बहुदूरपर्यन्तं व्याप्ताः कैलासगुहाः प्रवासीजनानाम् अपूर्वम् अनदन्तं जनयति । साक्षात् दर्शनेन एव सर्व ज्ञातुं शक्यते । मार्गः - जगदल् पुरतः ४० कि.मी.दूरे अस्ति । धूमशकटमार्गः- रायघट् धूमशकटनिस्थानतः]guklfugiltguoवाहनसौ अपि वाहनसौ- कर्यमस्ति ।
 
== वाहनमार्गः ==
"https://sa.wikipedia.org/wiki/छत्तीसगढराज्यम्" इत्यस्माद् प्रतिप्राप्तम्