"तैत्तिरीयोपनिषत्" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: संचित्रसारमञ्जूषे योजनीये using AWB
0
पङ्क्तिः १:
{{Dead end|date=फ़ेब्रुवरि २०१४}}
 
'''तैत्तिरीयोपनिषत्''' (Taittiriyopanishat) प्रसिद्धासु दशसु उपनिषत्सु अन्यतमा । इयं कृष्णयजुर्वेदीयतैत्तिरीयशाखान्तर्गता । इयम् उपनिषत् वल्लीत्रयेण विभक्ता विद्यते । प्रथमा वल्ली वर्णोच्चारविषयकः इत्यतः '''शिक्षावल्ली''' इति निर्दिश्यते । द्वितीयायां वल्ल्याम् आनन्दस्य मीमांसा विद्यते इत्यतः '''ब्रह्मानन्दवल्ली''' इति निर्दिश्यते । तृतीयायां वल्ल्यां वरुणस्य पुत्रः भृगुः प्रश्नोत्तरैः तपसा ब्रह्मज्ञानं प्राप्तवान् इत्यतः '''भृगुवल्ली''' इति निर्दिश्यते ।
==शान्तिमन्त्रः==
::'''ॐ शं नो मित्रः शं वरुणः।
::'''शं नो भवत्वर्यमा।
::'''शं न इन्द्रो बृहस्पतिः।
::'''शं नो विष्णुरुरुक्रमः।
::'''नमो ब्रह्मणे। नमस्ते वायो।
::'''त्वमेव प्रत्यक्षं ब्रह्मासि।
::'''त्वामेव प्रत्यक्षम् ब्रह्म वदिष्यामि।
::'''ॠतं वदिष्यामि। सत्यं वदिष्यामि।
::'''तन्मामवतु।
::'''तद्वक्तारमवतु।
::'''अवतु माम्।
::'''अवतु वक्तारम्।
::'''ॐ शान्तिः शान्तिः शान्तिः॥'''
 
::'''ॐ सह नाववतु ।
::'''सह नौ भुनक्तु ।
::'''सह वीर्यं करवावहै ।
::'''तेजस्विनावधीतमस्तु मा विद्विषावहै॥
::'''ॐ शान्तिः शान्तिः शान्तिः॥'''
 
==शिक्षावल्ली==
Line १३८ ⟶ ११६:
===भृगुवल्ली===
प्राणिनः कुतः उत्पन्नाः, कुत्र विद्यन्ते, कुत्र प्रविशन्ति इत्येतेषां मुख्यप्रश्नानाम् उत्तरं परिशोधयता भृगुना तपोबलेन अवगतं यत् इदं विश्वम् आनन्दे उत्पद्य, आनन्दे तिष्ठत् आनन्दे एव लयं गच्छति इति । अस्य निर्णयस्य प्राप्तेः पूर्वं सः अन्नमय-प्राणमय-मनोमय-विज्ञानमयकोशान् आविष्कृत्य अन्ते आनन्दमयकोशः एव सर्वस्य मूलम् इति निरचिनोत् । चिद्वस्तु एकमेव । तदेव स्वसङ्कल्पशक्त्या पञ्चधा विभागं प्राप्य पञ्चसु कोशेषु अनुभवं प्राप्नोति । अन्नमयकोषे जडसृष्टिमात्रम् । अत्र चिच्छक्तिः सुषुप्तावस्थायां भवति । प्राणमयकोशे जीवसृष्टिः । अत्र चिच्छक्तिः प्राणशक्तिरूपेण कार्यं करोति । मनोमयकोशे मनसः सृष्टिः । अत्र चिच्छक्तिः सूक्ष्मरूपेण मनोव्यापारान् करोति । तत्र सात्त्विकांशः भागशः प्रकाश्यते । विज्ञानमयकोशः शुद्धबुद्धेः सृष्टिः । अत्र चिच्छक्तिः शुद्धचैतन्यद्वारा प्रकाश्यते । अत्र विश्वैक्यभावः वर्धते । शुद्धसात्त्विकभावः स्पष्टतया कार्यं करोति । आनन्दमयकोशः नाम शुद्धचिन्मयसृष्टिः । अत्र स्वात्मनि लीनः सन् आनन्दम् अनुभवति । चराचरवस्तूनाम् उत्पत्तिः, स्थितिः, लयश्च आनन्दस्वरूपे ब्रह्मचैतन्ये भविष्यति इत्येतस्य साक्षात्कारः एव भार्गवीवारुणीविद्या । अस्याः सम्पादनमेव मानवजीवनस्य परमं लक्ष्यम् ।
 
{{दशोपनिषदः}}
 
==बाह्यसम्पर्कतन्तुः==
Line १४९ ⟶ १२९:
*[http://www.youtube.com/watch?v=lLxnvn5lBxY Brahmanandavalli ]
*[http://www.youtube.com/watch?v=YrVaH0qy_p8 Bhrguvalli ]
 
{{दशोपनिषदः}}
 
[[वर्गः:प्रमुखोपनिषदः]]
"https://sa.wikipedia.org/wiki/तैत्तिरीयोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्