"दण्डी" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: संचित्रसारमञ्जूषे योजनीये using AWB
→‎कृतयः: परिसन्धिः योजितः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ८:
* [[काव्यादर्शः]]
* [[छन्दोविचितिः]]
* [[कलापरिच्छेदः]]
* [[अवन्तिसुन्दरीकथा]]
 
==कालः==
अस्य कालः षष्ठं शतकम् । दामोदरस्य पौत्रः एषः । अस्य कवेः भाषा मधुरा, सरला, सुबोधा च । 'दण्डिनः पदलालित्यम्' इति लोकोक्तिः अपि अस्ति । उपमादीनाम् अलङ्काराणां प्रयोगे एष: कवि: अतीव समर्थः । दण्डी काञ्चयां वासं करोति स्म इति श्रूयते । गद्यकाव्यक्षेत्रे यथा बाणस्य नाम, तथैव दण्डिनः नाम अपि सुप्रसिध्दम् ।
"https://sa.wikipedia.org/wiki/दण्डी" इत्यस्माद् प्रतिप्राप्तम्