"ऋग्वेदः" इत्यस्य संस्करणे भेदः

→‎ऋग्वेदः: टङ्कणदोषः परिष्कृतः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
 
[[चित्रं:ऋग्वेदः-१.१.१.png|thumb|right|550px|ऋग्वेदस्य प्रथमं सूक्तम्]]
{{हिन्दूधर्मः}}
'''ऋग्वेदः''' [[हिन्दूधर्मः|सनातनधर्मस्य]] मूलग्रन्थः। चतुर्मुखब्रह्मणः पूर्वदिङ्मुखान्निस्सृत ऋग्वेदः । एतस्य १०१७ सूक्तानि सन्ति। पण्डितानां मतानुसारं ऋग्वेदस्य कालः ५,००० वर्षेभ्यः प्राक् ।
पङ्क्तिः ४७:
:'''चरणशाब्दः शाखाविशेषाध्ययन परैकतापन्नजनसंघवाची ॥'''
तत्र महाभाष्यकारानुसारं ऋग्वेदस्य एकविंशति शाखाः सन्ति । तासु पञ्चशाखाः प्रधानाः भवन्ति । यथा -१. शाकलः , २. वाष्कलः, ३. आश्वलायनः , ४. शांखायनः, ५. माण्डुकायनश्च । एताः शाखाः इदानीं महाराष्ट्रदेशे एव उपलभ्यन्ते ।
 
[[चित्रं:ऋग्वेदः-१.१.१.png|thumb|right|550px|ऋग्वेदस्य प्रथमं सूक्तम्]]
 
==पश्यतु==
"https://sa.wikipedia.org/wiki/ऋग्वेदः" इत्यस्माद् प्रतिप्राप्तम्