"वेदः" इत्यस्य संस्करणे भेदः

मन्त्राणां त्रिविधत्वात्
वेदः
पङ्क्तिः १:
{{हिन्दूधर्मः}}
'''वेदः''' स्वरूपभेदात् त्रिविधः — [[ऋग्वेदः]], [[यजुर्वेदः]] [[सामवेद]]<nowiki/>श्चेति । यत्रार्थवशेन पादव्यवस्थाऽस्ति तेषां छन्दोबद्धानां मन्त्राणां नाम ‘ऋक्’ इति वेद्यम् । ऋचां समूह एव ‘ऋग्वेद' इति पदेन व्यवह्रियते । यजुः इत्येतत्पदं यज् धातोः उसि प्रत्यये कृते निष्पद्यते । यस्मिन् वेदे यज्ञयागादिक्रियाकलापानुरोधेन मन्त्राणां सन्निवेशोऽस्ति स ‘यजुःवेद' इति निगद्यते । यत्र गीतिरूपा मन्त्राः विद्यन्ते स उपासनाकाण्डपरो वेदः ‘सामवेद' इति गीयते । मन्त्राणां त्रिविधत्वात् वेदाः ‘त्रयी' इति नाम्ना प्रसिद्धाः सन्ति । मन्त्राणां समूहः ‘[[संहिता]]' इत्येतेन व्यपदेशेन व्यपदिश्यते । यज्ञानुष्ठानं दृष्टौ निधाय विभिन्नर्त्विजां कृते संहितानां सङ्कलनं वेदव्यासश्वकार । मन्त्रसंहितानां सङ्कलनं चतुविधतया कृतं, तस्मात् संहिताः सन्ति चतस्रः - [[ऋक् संहिता|ऋक्संहिता]], [[यजुःसंहिता]], [[सामसंहिता]], [[अथर्वसंहिता]]<nowiki/>श्चेति । अत एव वेदाश्चत्वारः स्मृताः ।
'''वेदाः''' ‘त्रयी' इति नाम्ना प्रसिद्धाः सन्ति मन्त्राणां त्रिविधत्वात् । एकैवासीद् यजुरवेदः चतुर्धाः व्यभजत् पुनः ||- गरुडपुराण |
 
'''वेदाः''' ‘त्रयी' इति नाम्ना प्रसिद्धाः सन्ति मन्त्राणां त्रिविधत्वात् । एकैवासीद् यजुरवेदः चतुर्धाः व्यभजत् पुनः ||- गरुडपुराण |
संरचनागत स्वरुपेण वेदाः त्रयीति शब्देन कथ्यते |
वेदत्रयी-ऋक्सामयजुरेव च |
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्