"ई" इत्यस्य संस्करणे भेदः

→‎नानार्थाः: सारमञ्जूषा योजनीया‎ using AWB
audio added
 
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}
[[File:Devanagari new ii.jpg|left|thumb|'''ई कारः''']][[File:Sa-ई.ogg|thumb|'''उच्चारणम्''']]
वर्णमालायां चतुर्थः वर्णः । एषः ह्रस्वः स्वरः(अच्) अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।[[उच्चारणस्थानं]] [[तालु]] अस्ति ।
 
"https://sa.wikipedia.org/wiki/ई" इत्यस्माद् प्रतिप्राप्तम्