"संस्कृतम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४८:
 
= अक्षरमाला =
अक्षराणां समूहः [[अक्षरमाला]] इति उच्यते।
 
संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजागम्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः। निरवत्र एकत्वव्यवहारार्हः स्फुटो नादो वर्ण इति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः '''स्वरः'''; तदनर्हं '''व्यञ्जनम्'''। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरः अकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।
 
अक्षराणि स्वराः व्यञ्जनानि च इति द्विधा विभक्तानि। स्वराक्षराणां उच्चारणसमये अन्येषां वर्णानां साहाय्य्यं नापेक्षितम्। '''स्वयं राजन्ते इति स्वराः'''।
 
संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते -
{{अक्षरमाला - संस्कृतम्}}
 
लृकारस्य प्रयोगः अत्यन्तविरळः। अन्तिमौ अं, अः इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोः उच्चारणं स्वराक्षराणां अनन्तरमेव भवति। अनुस्वारविसर्गौ विहाय अन्यानि स्वराक्षराणि भाषाशास्त्रे '''अच''' शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोः तु अचि व्यञ्जनेषु च अन्तर्भावः।
 
यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णनामेव लिपिभिः विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वात् अक्षराणामेव लिपिसंज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्व्स्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्यकां लिपिं Sri इति तिस्रृभिर्लिखन्त्याङ्गलेयाः।
Line ७८ ⟶ ८४:
 
== स्वराः ==
 
'''‘अच्’''' इति स्वरस्य पाणिनिकृता संज्ञा। येषां वर्णानाम् उच्चारणं स्वतन्त्रतया भवति ते स्वराः कथ्यन्ते।
स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।
 
 
उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः -
Line १०० ⟶ १०९:
::अ...३ आ...३ इ...३ ई...३ उ...३ ऊ...३ ऋ...३ ऋृ...३
::लृ...३ ए...३ ऐ...३ ओ...३ औ...३
 
दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।
 
उदाहरणानि:
# आगच्छ कृष्णा..३, अत्र गौः चरति।
# भो बालाः..३ आगच्छन्तु।
 
व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।
यथा राजे..३श्। [राजेश् इति हिन्दी नाम]
 
* एषु ह्रस्वदीर्धाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
Line १२९ ⟶ १४७:
== व्यञ्जनानि ==
 
व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।
क् ख् ग् घ् ङ्
 
च् छ् ज् झ् ञ्
 
ट् ठ् ड् ढ् ण्
 
उदाहरणम् : क् + अ = क
त् थ् द् ध् न्
 
उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधो दत्तवत विभक्तानि
प् फ् ब् भ् म्
#कवर्गः
#चवर्गः
#टवर्गः
#तवर्गः
#पवर्गः
# अन्तस्थाः अथवा मध्यमाः
# ऊष्मणः
 
शुद्ध व्यञ्जनानां लेखने अधः चिह्नं योजनीयं (यथा क्, च्, म्)।
य् र् ल् व् श्
 
व्यञ्जनेन सह प्रयोगार्त्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि
ष् स् ह् ळ्
 
= उच्चारणशास्त्रम् =
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्