"संस्कृतम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १६२:
शुद्ध व्यञ्जनानां लेखने अधः चिह्नं योजनीयं (यथा क्, च्, म्)।
 
व्यञ्जनेन सह प्रयोगार्त्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानिकल्पितानि।
 
==संयुक्ताक्षराणि==
 
संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।
 
उदा :
क् + व = क्व
क् + य = क्य
व् + य = व्य
 
'''कार्त्स्न्यं''' इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि संभूतः। केषांचन संयुक्ताक्षराणां लेखने भिन्ना रीतिः अस्ति।
संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेळनं अपि कुत्रचित भवेत
उदा : कुक्कुरः, तत्त्वम्
 
= उच्चारणशास्त्रम् =
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्