"वसन्तपञ्चमी" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ४५:
सरस्वतीपूजापरम्परायाः गृहेषु बालकाः मेधावन्तः, संस्कारवन्तः, यशस्विनः च भवन्ति । तान् बालकान् विद्यार्जनाय विद्यादानाय च प्रेरयितुं शक्नुमः । प्राचीनाः कवयः, ऋषयः, मुनयः च स्वेषां ग्रन्थेषु सर्वप्रथमं महा[[सरस्वती]]देव्याः पूजां कुर्वन्ति स्म । कश्चित् सरस्वती-मन्त्रः अधः प्रदत्तः अस्ति । तस्य नित्यपठनं करणीयम् ।
<poem>
सरस्वती माया दृष्टा विणा पुस्तकधारिणी।
हंस वाहनसं युक्ता विद्यादानं कराेतुमे ॥
 
प्रथमं भारती नाम, द्वितीयं च सरस्वती ।
तृतीयं शारदा देवी, चतुर्थं हंसवाहिनी ॥
 
पञ्चमंपञ्चमन्तु जगती ख्याताजगन्माता, षष्ठं वागीश्वरी तथा ।
सप्तमं कौमुदी प्रोक्ता, अष्टमं ब्रहचारिणी ॥
 
"https://sa.wikipedia.org/wiki/वसन्तपञ्चमी" इत्यस्माद् प्रतिप्राप्तम्