"कुरुक्षेत्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८१:
तत्र “ब्रह्मसरोवर” अस्ति । सूर्यग्रहणसमये श्रद्धालूनां सम्मर्दः भवति। तस्मिन् सरोवरे श्रद्धालवः स्नानं कुर्वन्ति । जनाः तेषां मृतपितॄणां मोक्षार्थं पिण्डदानं कुर्वन्ति । इदं स्थलं विश्वस्य पुण्यतीर्थस्थलेषु अन्यतमम् अस्ति । यतः अस्य नगरस्य ज्योतिसर-क्षेत्रे भगवता [[कृष्णः|कृष्णे]]<nowiki/>न [[अर्जुनः|अर्जुना]]<nowiki/>य [[भगवद्गीता|गीतोपदेशः]]<nowiki/> प्रदत्तः आसीत् ।
 
=== श्रीकृष्ण सङ्ग्रहालयः====
ई. स. १९८७ तमे वर्षे “कुरुक्षेत्र विकास बोर्ड्” इत्याख्येन कृष्ण सङ्ग्रहालयः स्थापितः आसीत् । अस्मिन् सङ्ग्रहालये भगवतः श्रीकृष्णस्य प्रसङ्गात्मकानि चित्राणि, कलाकृतयः, मूर्तयः, स्मृतिचिह्नानि च सन्ति । तैः कृष्णस्य कुशलराजनीतिः, दार्शनिकता, आध्यात्मिकता, प्रेम च ज्ञायते । तत्र कृष्णसम्बद्धाः पाण्डुलिपयः अपि सन्ति ।
 
पङ्क्तिः ८९:
===नाभिकमलमन्दिरम्===
तत्र नाभिकमलमन्दिरम् अपि विद्यते । तस्मिन् मन्दिरे द्वयोः भगवतोः प्रतिमे स्थिते स्तः ।
 
===बिरला-मन्दिरम्===
कुरुक्षेत्रे श्वेतशैलैः निर्मितं बिरला-मन्दिरम् अपि अस्ति ।
 
===भीष्मकुण्डः , नरकातारी===
तत्र भीष्मकुण्डः अस्ति । अयं कुण्डः महाभारतकालीनः अस्ति । अयं कुण्डः ऐतिहासिकः अस्ति । अपि च कुरुक्षेत्रमण्डलस्य नरकातारी-ग्रामः विद्यते । तस्मिन् एव ग्रामे महाभारतयुद्धे भीष्मपितामहः शरशय्यायाम् आसीत् । तत् स्थानम् अपि पवित्रतमम् अस्ति ।
 
===सावित्री शक्तिपीठम्===
{{main|सावित्री (कुरुक्षेत्रम्)}}
एतत् शक्तिपीठं [[भारतम्|भारतस्य]] [[हरियाणा|हरियाणाराज्यस्य]] [[कुरुक्षेत्रम्|कुरुक्षेत्रसमीपे]] तानेसर् इत्यत्र (पूर्वतन-स्थानेश्वरम् ) अस्ति ।
 
===बिरला-मन्दिरम्===
कुरुक्षेत्रे श्वेतशैलैः निर्मितं बिरला-मन्दिरम् अपि अस्ति ।
 
==अन्यप्रेक्षणीयस्थानानि==
"https://sa.wikipedia.org/wiki/कुरुक्षेत्रम्" इत्यस्माद् प्रतिप्राप्तम्