"कुरुक्षेत्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६६:
[[चित्रम्:Mahabharata BharatVarsh.jpg|thumb|right|200px|प्राचीनभारतम्]]
[[File:Kurukshetra.jpg|200px|thumb|left|A manuscript of [[Mahabharata]] depicting the war at Kurukshetra]]
 
[[File:Brahma Sarovar Kurukshetra.jpg|200px|right|thumb|Braham Sarovar]]
 
[[File:Bhishma Kund-Kurukshetra.JPG|200px|right|thumb|Bhishma Kund]]
[[File:Sannihit Sarovar.gif|200px|right|thumb|Sannahit Sarovar]]
 
भारत देशे अनेकानि तीर्थानि सन्ति। तेषु कानिचित् नगरतीर्थानि सन्ति। एषु एकम् सुप्रसिद्धम् तीर्थम् अस्ति कुरुक्षेत्रम् । इयम् हरियाणाप्रदेशे स्थिता वर्तते।
Line ७८ ⟶ ७७:
==हिन्दुतीर्थस्थानानि==
 
===ब्रह्मसरोवरम्===
===ब्रह्मसरोवर===
[[File:Brahma Sarovar Kurukshetra.jpg|200px|right|thumb|Braham Sarovarब्रह्मसरोवर]]
तत्र “ब्रह्मसरोवर” अस्ति । सूर्यग्रहणसमये श्रद्धालूनां सम्मर्दः भवति। तस्मिन् सरोवरे श्रद्धालवः स्नानं कुर्वन्ति । जनाः तेषां मृतपितॄणां मोक्षार्थं पिण्डदानं कुर्वन्ति । इदं स्थलं विश्वस्य पुण्यतीर्थस्थलेषु अन्यतमम् अस्ति । यतः अस्य नगरस्य ज्योतिसर-क्षेत्रे भगवता [[कृष्णः|कृष्णे]]<nowiki/>न [[अर्जुनः|अर्जुना]]<nowiki/>य [[भगवद्गीता|गीतोपदेशः]]<nowiki/> प्रदत्तः आसीत् ।
[[File:Sannihit Sarovar.gif|200px|right|thumb|Sannahitसन्निहित Sarovarसरोवर]]
तत्र “ब्रह्मसरोवर” अस्ति । सूर्यग्रहणसमये श्रद्धालूनां सम्मर्दः भवति। तस्मिन् सरोवरे श्रद्धालवः स्नानं कुर्वन्ति । जनाः तेषां मृतपितॄणां मोक्षार्थं पिण्डदानं कुर्वन्ति । इदं स्थलं विश्वस्य पुण्यतीर्थस्थलेषु अन्यतमम् अस्ति । यतः अस्य नगरस्य ज्योतिसर-क्षेत्रे भगवता [[कृष्णः|कृष्णे]]<nowiki/>न [[अर्जुनः|अर्जुना]]<nowiki/>य [[भगवद्गीता|गीतोपदेशः]]<nowiki/> प्रदत्तः आसीत् ।
 
===ज्योतिसर===
=== श्रीकृष्ण सङ्ग्रहालयः===
यतः अस्य नगरस्य ज्योतिसर-क्षेत्रे भगवता [[कृष्णः|कृष्णे]]<nowiki/>न [[अर्जुनः|अर्जुना]]<nowiki/>य [[भगवद्गीता|गीतोपदेशः]]<nowiki/> प्रदत्तः आसीत् ।
ई. स. १९८७ तमे वर्षे “कुरुक्षेत्र विकास बोर्ड्” इत्याख्येन कृष्ण सङ्ग्रहालयः स्थापितः आसीत् । अस्मिन् सङ्ग्रहालये भगवतः श्रीकृष्णस्य प्रसङ्गात्मकानि चित्राणि, कलाकृतयः, मूर्तयः, स्मृतिचिह्नानि च सन्ति । तैः कृष्णस्य कुशलराजनीतिः, दार्शनिकता, आध्यात्मिकता, प्रेम च ज्ञायते । तत्र कृष्णसम्बद्धाः पाण्डुलिपयः अपि सन्ति ।
 
===सावित्री शक्तिपीठम्===
{{main|सावित्री (कुरुक्षेत्रम्)}}
एतत् शक्तिपीठं [[भारतम्|भारतस्य]] [[हरियाणा|हरियाणाराज्यस्य]] [[कुरुक्षेत्रम्|कुरुक्षेत्रसमीपे]] थानेसर् इत्यत्र (पूर्वतन-स्थानेश्वरम्, स्थाण्वीश्वरम्) अस्ति। ऐतिह्यानुसारम् अत्र सतीदेव्याः पादस्य मीनखण्डः पतितः इति विश्वासः । अत्रत्या देवी सावित्रीनाम्ना अत्रत्यशिवः स्थाणुनाम्ना पूज्यते । अत्र पूजादिकैङ्कर्याणि निरन्तरं प्रचलन्ति ।
 
===स्थाण्वीश्वरमहादेवमन्दिरं===
Line ९१ ⟶ ९६:
 
===भीष्मकुण्डः , नरकातारी===
[[File:Bhishma Kund-Kurukshetra.JPG|200px|right|thumb|Bhishmaभीष्मकुण्डः Kund]]
तत्र भीष्मकुण्डः अस्ति । अयं कुण्डः महाभारतकालीनः अस्ति । अयं कुण्डः ऐतिहासिकः अस्ति । अपि च कुरुक्षेत्रमण्डलस्य नरकातारी-ग्रामः विद्यते । तस्मिन् एव ग्रामे महाभारतयुद्धे भीष्मपितामहः शरशय्यायाम् आसीत् । तत् स्थानम् अपि पवित्रतमम् अस्ति ।
 
अपि च कुरुक्षेत्रमण्डलस्य नरकातारी-ग्रामः विद्यते। तत्र भीष्मकुण्डः अस्ति । अयं कुण्डः महाभारतकालीनः अस्ति । अयं कुण्डः ऐतिहासिकः अस्ति । अपि च कुरुक्षेत्रमण्डलस्य नरकातारी-ग्रामः विद्यते । तस्मिन् एव ग्रामे महाभारतयुद्धे भीष्मपितामहः शरशय्यायाम् आसीत् । तत् स्थानम् अपि पवित्रतमम् अस्ति ।
===सावित्री शक्तिपीठम्===
 
{{main|सावित्री (कुरुक्षेत्रम्)}}
=== श्रीकृष्ण सङ्ग्रहालयः===
एतत् शक्तिपीठं [[भारतम्|भारतस्य]] [[हरियाणा|हरियाणाराज्यस्य]] [[कुरुक्षेत्रम्|कुरुक्षेत्रसमीपे]] थानेसर् इत्यत्र (पूर्वतन-स्थानेश्वरम्, स्थाण्वीश्वरम्) अस्ति। ऐतिह्यानुसारम् अत्र सतीदेव्याः पादस्य मीनखण्डः पतितः इति विश्वासः । अत्रत्या देवी सावित्रीनाम्ना अत्रत्यशिवः स्थाणुनाम्ना पूज्यते । अत्र पूजादिकैङ्कर्याणि निरन्तरं प्रचलन्ति ।
ई. स. १९८७ तमे वर्षे “कुरुक्षेत्र विकास बोर्ड्” इत्याख्येन कृष्ण सङ्ग्रहालयः स्थापितः आसीत् । अस्मिन् सङ्ग्रहालये भगवतः श्रीकृष्णस्य प्रसङ्गात्मकानि चित्राणि, कलाकृतयः, मूर्तयः, स्मृतिचिह्नानि च सन्ति । तैः कृष्णस्य कुशलराजनीतिः, दार्शनिकता, आध्यात्मिकता, प्रेम च ज्ञायते । तत्र कृष्णसम्बद्धाः पाण्डुलिपयः अपि सन्ति ।
 
===बिरला-मन्दिरम्===
"https://sa.wikipedia.org/wiki/कुरुक्षेत्रम्" इत्यस्माद् प्रतिप्राप्तम्