"कन्याः" इत्यस्य संस्करणे भेदः

→‎बाह्यसंपर्कतन्तुः: समाजसम्बद्धाः स्टब्स् using AWB
→‎top: orphan remove unwanted, removed: {{Orphan|date=जनुवरि २०१४}} using AWB
पङ्क्तिः १:
 
{{Orphan|date=जनुवरि २०१४}}
[[चित्रम्:Indian Girl Child 5028.JPG|thumb|भारतीया कन्या]]
अष्टवर्षादारभ्य चतुर्दशपर्यन्ता आयुविशिष्टा कुमारी कन्या इत्युच्यते । स्मृत्यनुसारं दशवर्षिया कन्या भवेत् । दशवर्षा भवेत् कन्या अत ऊर्ध्वं रजस्वला इति मनुस्मृतिः । कन्यते दीप्यते या सा कन्या । (कन्+यक्+टाप्) । वयस्का कन्या वर्या इत्युच्यते । अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु (३/१/१०१) इति सूत्रेण अनिरोधार्ये वर्याशब्दः निपात्यते । वर्येति स्त्रियां निपात्यते । वर्येति स्त्रियां निपात्यते अनिरोधश्चेद् भवति । अनिरोधः – अप्रतिवन्धः, यथा –शतेन वर्या, सहस्त्रेण वर्या । यः कोऽपि तस्यै विवाहप्रार्थनां कर्त्तुं शक्नोति । एतदर्थं कोऽपि विरोधो नासीत् ।
"https://sa.wikipedia.org/wiki/कन्याः" इत्यस्माद् प्रतिप्राप्तम्