"तुङ्गानदी" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
→‎top: orphan remove unwanted, removed: {{Orphan|date=जनुवरि २०१४}} using AWB
पङ्क्तिः २:
 
{{Dead end|date=जनुवरि २०१४}}
 
{{Orphan|date=जनुवरि २०१४}}
 
एषा कर्णाटकराज्ये अस्ति । एतस्याः उद्भवः दक्षिणघट्ट्प्रदेशे वराहपर्वते गङ्गामूले भवति । कर्णाटके चिक्कमगळोरुमण्डलं शिवमोग्गमण्डले च प्रवहति । एषा १४७ किलोमीटर् दूरं प्रवह्य, कर्णाटकस्य शिवमूगसमीपे कूडलि इति क्षेत्रे भद्रानद्या सह सङ्गम्यते । इतः आरभ्य अस्याः तुङभद्रा इति संयुक्तनाम भवति ।तुङ्गभद्रा पूर्वदिशं प्रति चलति ।आन्ध्रराज्ये कृष्णनद्या सह सङ्गच्छते ।
"https://sa.wikipedia.org/wiki/तुङ्गानदी" इत्यस्माद् प्रतिप्राप्तम्