"अङ्गुली" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: प्राणिविज्ञानसम्बद्धाः स्टब्स् using AWB
1
 
पङ्क्तिः १४:
 
एषा अङ्गुली [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । एषा अङ्गुली द्विधा विभज्यते । पादाङ्गुल्यः हस्ताङ्गुल्यः चेति । प्राणिनां सर्वेषाम् अपि अङ्गुल्यः भवन्ति एव । [[मनुष्यः|मनुष्याणां]] प्रायः विंशतिः अङ्गुल्यः भवन्ति । प्रति[[हस्तः|हस्तं]] प्रति[[पादः|पादं]] च पञ्च अङ्गुल्यः भवन्ति । कुत्रचित् केषाञ्चन अपवादरूपेण हस्ते वा पादे वा द्वित्राः अधिकाः अपि अङ्गुल्यः भवन्ति । एषा अङ्गुली आङ्ग्लभाषायां Finger इति उच्यते, कन्नडभाषायां च "बेरळु" इति । मानवाः अङ्गुलीषु [[अङ्गुलीयकम्]] अपि धरन्ति ।
 
== सम्बद्धाः लेखाः ==
 
* [[हृदयम्]]
* [[हस्तः]]
* [[स्कन्दः]]
* [[श्मश्रु]]
 
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/अङ्गुली" इत्यस्माद् प्रतिप्राप्तम्