"अनामिका" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
1
पङ्क्तिः २३:
 
एषा अनामिका [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । इयम् अनामिका [[हस्तः|हस्तस्य]] वा [[पादः|पादस्य]] वा चतुर्थी अङ्गुली । एषा [[मध्यमा|मध्यमायाः]] अनन्तरं विद्यमाना अङ्गुली । एषा अनामिका अङ्ग्लभाषायां ring finger इति उच्यते ।
 
== सम्बद्धाः लेखाः ==
 
* [[हृदयम्]]
* [[हस्तः]]
* [[स्कन्दः]]
* [[श्मश्रु]]
 
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/अनामिका" इत्यस्माद् प्रतिप्राप्तम्