"ज्येष्ठमासः" इत्यस्य संस्करणे भेदः

→‎सितालषष्ठी: संचित्रसारमञ्जूषे योजनीये using AWB
→‎top: unwated dead end, removed: {{Dead end|date=फ़ेब्रुवरि २०१४}} using AWB
 
पङ्क्तिः १:
 
 
 
{{Dead end|date=फ़ेब्रुवरि २०१४}}
 
भारतीयकालमाने '''ज्येष्ठमासः''' तृतीयः भवति (मराठी - ज्येष्ठ, हिन्दी,नेपाली - जेठ /ज्येष्ठ)। ग्रीष्मर्तौ अयं मासः तिष्ठति । अस्मिन् मासे उष्णकालः भवति । अयं मासः मेमासस्य २१ तः जून्मासस्य २२ पर्यन्तं भवति ।
"https://sa.wikipedia.org/wiki/ज्येष्ठमासः" इत्यस्माद् प्रतिप्राप्तम्