"निष्क्रमणसंस्कारः" इत्यस्य संस्करणे भेदः

→‎top: संचित्रसारमञ्जूषे योजनीये using AWB
→‎top: unwated dead end, removed: {{Dead end|date=फ़ेब्रुवरि २०१४}} using AWB
पङ्क्तिः १:
 
 
 
{{Dead end|date=फ़ेब्रुवरि २०१४}}
{{हिन्दूधर्मः}}
शिशोः गृहाद् प्रथमबहिर्निगमनं निष्क्रमणमित्युच्यते । चतुर्थमासि शुभे दिने संस्कारोऽयं करणीय इति मनुनोक्तम् । शिशोःमानसिक्यभिवृध्द्यर्थं वाह्मजगत ज्ञाननिमित्तं श्रीवृध्द्यर्थञ्च संस्कारोऽयं विधीयते ।
"https://sa.wikipedia.org/wiki/निष्क्रमणसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्