"कन्याः" इत्यस्य संस्करणे भेदः

→‎top: orphan remove unwanted, removed: {{Orphan|date=जनुवरि २०१४}} using AWB
1
पङ्क्तिः १:
 
[[चित्रम्:Indian Girl Child 5028.JPG|thumb|भारतीया कन्या]]
अष्टवर्षादारभ्य चतुर्दशपर्यन्ता आयुविशिष्टा कुमारी कन्या इत्युच्यते ।

स्मृत्यनुसारं दशवर्षिया कन्या भवेत् । दशवर्षा भवेत् कन्या अत ऊर्ध्वं रजस्वला इति [[मनुस्मृतिः]]

कन्यते दीप्यते या सा कन्या । (कन्+यक्+टाप्) । वयस्का कन्या वर्या इत्युच्यते । अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु (३/१/१०१) इति सूत्रेण अनिरोधार्ये वर्याशब्दः निपात्यते । वर्येति स्त्रियां निपात्यते । वर्येति [[स्त्री|स्त्रियां]] निपात्यते अनिरोधश्चेद् भवति । अनिरोधः – अप्रतिवन्धः, यथा –शतेन वर्या, सहस्त्रेण वर्या । यः कोऽपि तस्यै विवाहप्रार्थनां[[विवाहसंस्कारः|विवाह]]<nowiki/>प्रार्थनां कर्त्तुं शक्नोति । एतदर्थं कोऽपि विरोधो नासीत् ।
 
पतिंवरा कन्याः – महाभाष्यकारस्य समये कन्या स्वयं पतिं वरयति । पतिचयनाय कन्यायाः सम्मतिः आवश्यकी आसीत् । अतएव पतिंवरा कन्या इत्युदाहरणं प्रदत्तं पतञ्जलिना । (म्. भा. -३/२/४३) अथर्ववेदे एतादृशी प्रथा प्रचलिता आसीत् । यथा – ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् (अथर्व -११/५/१८) । ऋग्वेदेऽपि- भद्रा वधूर्भवति यत् सुपेशाः, स्वयं सा मित्रं वनुते जने चित् (ऋ. १०/२७/१२) इति मन्त्रः प्राप्यते । या वधूः स्वयमात्मनैव जनेचित् जनमध्येऽवस्थितिमिति मित्रं प्रियमर्जुननलादिकं पतिं वनुते याचते इत्यर्थः कृतः सायणेन । अनेन स्वयंवरविवाहः प्रदर्शितः । अभिरुपस्य वरस्यान्वेषणाय पितरो याचते इत्यर्थः कृतः सायणेन । अनेन स्वयंवरविवाहः प्रदर्शितः। अभिरुपस्य वरस्यान्वेषणाय पितरो यतमाना आसन् । यथाशक्ति आभिरुपतमाय वराय कन्यां प्रदत्तवन्तः । अतः पतञ्जलिना उक्तम् –अभिरुपाय कन्या देयेति न चानभिरुपे प्रवृत्तिरस्ति, तत्र अभिरुपतमायेति गम्यते –(म. भा. १/४/४२) ।
पतिंवरा कन्याः – [[महाभाष्यम्|महाभाष्य]]<nowiki/>कारस्य समये कन्या स्वयं पतिं वरयति । पतिचयनाय कन्यायाः सम्मतिः आवश्यकी आसीत् । अतएव पतिंवरा कन्या इत्युदाहरणं प्रदत्तं पतञ्जलिना । (म्. भा. -३/२/४३) अथर्ववेदे एतादृशी प्रथा प्रचलिता आसीत् ।
 
यथा – ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् (अथर्व -११/५/१८) ।
 
पतिंवरा कन्याः – महाभाष्यकारस्य समये कन्या स्वयं पतिं वरयति । पतिचयनाय कन्यायाः सम्मतिः आवश्यकी आसीत् । अतएव पतिंवरा कन्या इत्युदाहरणं प्रदत्तं पतञ्जलिना । (म्. भा. -३[[ऋग्वेदः|ऋग्वेदे]]<nowiki/२/४३) अथर्ववेदे एतादृशी प्रथा प्रचलिता आसीत् । यथा – ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् (अथर्व -११/५/१८) । ऋग्वेदेऽपि>ऽपि- भद्रा वधूर्भवति यत् सुपेशाः, स्वयं सा मित्रं वनुते जने चित् (ऋ. १०/२७/१२) इति मन्त्रः प्राप्यते । या वधूः स्वयमात्मनैव जनेचित् जनमध्येऽवस्थितिमिति मित्रं प्रियमर्जुननलादिकं पतिं वनुते याचते इत्यर्थः कृतः सायणेन । अनेन स्वयंवरविवाहः प्रदर्शितः । अभिरुपस्य वरस्यान्वेषणाय पितरो याचते इत्यर्थः कृतः सायणेन । अनेन स्वयंवरविवाहः प्रदर्शितः। अभिरुपस्य वरस्यान्वेषणाय पितरो यतमाना आसन् । यथाशक्ति आभिरुपतमाय वराय कन्यां प्रदत्तवन्तः । अतः पतञ्जलिना उक्तम् –अभिरुपाय कन्या देयेति न चानभिरुपे प्रवृत्तिरस्ति, तत्र अभिरुपतमायेति गम्यते –(म. भा. १/४/४२) ।
 
== बाह्यसंपर्कतन्तुः ==
"https://sa.wikipedia.org/wiki/कन्याः" इत्यस्माद् प्रतिप्राप्तम्