७६,९९१
सम्पादन
(लघु) (removed Category:चित्रं योजनीयम् using HotCat) |
(सारमञ्जूषा) |
||
{{Infobox
|holiday_name = International Workers' Day
|type = International
|longtype =
|image = 1.Mai 2013 (8697603319).jpg
|caption = [[Vienna]], [[Austria]], 2013
|official_name = International Workers' Day
|nickname = May Day
|duration = 1 day
|frequency = annual
|scheduling = same day each year
|date = 1 May
|celebrations = Organised street demonstrations and street marches
|relatedto = [[May Day]], [[Labor Day]], various other [[Labour Day]]s
}}
प्रतिवर्षं मे मासस्य प्रथमदिनं कार्मिकदिनम् इति आचरन्ति । प्राचीनकाले वसन्तोत्सव इति श्रमिकाः पर्वं अचरन्ति स्म । स्वगृहणि सम्यगलङ्कृत्य मेराज्ञीं किरीटेन च अलङ्कुर्वन्ति स्म । रष्यादेशे यदा महाक्रान्तिः अभवत् तदनन्तरं वसन्तोत्सवः एव कार्मिकदिनमिति परिवर्तितम् अभवत् । एवं मेमासस्य प्रथमे दिने विश्वे एव श्रमिकाणां विषये चिन्तनं भवति ।
|