"कार्मिकदिनाचरणम्" इत्यस्य संस्करणे भेदः

सारमञ्जूषा
पङ्क्तिः १:
{{Infobox eventholiday
|holiday_name = International Workers' Day
|title= कार्मिकदिनाचरणम्
|type = International
|image=Labour day, Ramallah, Palestine (5872708105).jpg
|longtype =
|caption=कार्मिकदिन:
|image = 1.Mai 2013 (8697603319).jpg
|date=१ अप्रिल् १९४४
|caption = [[Vienna]], [[Austria]], 2013
|time=
|official_name = International Workers' Day
|place=पलेस्तिन
|nickname = May Day
|coordinates =
|duration = 1 day
|cause=
|frequency = annual
|url=
|scheduling = same day each year
|casualties1=
|date = 1 May
|casualties2=
|celebrations = Organised street demonstrations and street marches
|website=
|relatedto = [[May Day]], [[Labor Day]], various other [[Labour Day]]s
}}
प्रतिवर्षं मे मासस्य प्रथमदिनं कार्मिकदिनम् इति आचरन्ति । प्राचीनकाले वसन्तोत्सव इति श्रमिकाः पर्वं अचरन्ति स्म । स्वगृहणि सम्यगलङ्कृत्य मेराज्ञीं किरीटेन च अलङ्कुर्वन्ति स्म । रष्यादेशे यदा महाक्रान्तिः अभवत् तदनन्तरं वसन्तोत्सवः एव कार्मिकदिनमिति परिवर्तितम् अभवत् । एवं मेमासस्य प्रथमे दिने विश्वे एव श्रमिकाणां विषये चिन्तनं भवति ।
"https://sa.wikipedia.org/wiki/कार्मिकदिनाचरणम्" इत्यस्माद् प्रतिप्राप्तम्