"गुरुग्रन्थसाहिब" इत्यस्य संस्करणे भेदः

== सम्बद्धाः लेखाः == using AWB
No edit summary
पङ्क्तिः १४:
* [[भारतस्य इतिहासः]]
* [[विज्ञानम्]]
 
 
 
गुरुग्रन्थसाहिब् इति सिख् धर्मस्य धार्मिक ग्रन्थः अस्ति। अस्मिन् ग्रन्थे १४३० पृष्टानि, ६००० वाक्यानि च सन्ति। प्राचीन काले उत्तर भारते इमाम् ग्रन्थं गायकाः गीतशैल्या गायन्तिस्म।
इमाम् ग्रन्थं षड्सिख् गुरवः अरचयना ते च गुरु नानक्, गुरु अग्द्, गुरु अमरदास्, गुरु राम्दास्, गुरु अर्जाम्, गुरु तेज् बहादत् च सन्ति। अस्मिन् ग्रन्थे चतुर्दश भारतीय भक्ति मार्गाणां साधूनां रमानन्दः, कबीरः नामदेवः इत्यादीनां उपदेशः उपलभ्यते। अत्र विद्यमानानि वाक्यानि गुरुद्वारस्य प्रवेशेद्वारे शिल्परूपेण उटृकिंतमस्ति। सर्वेपि सिख् जना: अस्य प्रवेशकाले प्रणामम् क्रुत्वा प्रविशन्ति।
इमाम् ग्रन्थं गुरुमुखि लिप्यां लिखितमस्ति। सिख् गुरुथिः लिखितं उपदेशं न् केनापि अन्यथ लेखनीयं।
इमाम् पवित्रम् ग्रन्थ्ं ' ग्रन्थी' इति नामक्ः पुरुषः रक्स्यते। स एव सिख् भक्तानां प्रार्यनायां प्रमुखम् भवति। गुरु ग्रनथ साहिब् ग्रन्थ:मच्ची साहिब उपरि स्थापयन्ति। 'रुमाला' इति तस्य आच्चादकं भवति।
"https://sa.wikipedia.org/wiki/गुरुग्रन्थसाहिब" इत्यस्माद् प्रतिप्राप्तम्