"चीनीभाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
 
चीनि भाषा संबंधित एकम् समूह परस्पर दुर्बोध भाषा तु परिवारस्य एकम् शाखाम्स्ति च एयम् भाषा हान् बहुमत जना:च अन्य जातीय समूह द्वारा । एदम् जगत् १।२ जना:
। चीनी भाषा रूपम् च देशी उक्तावन्त: द्वारा वर्णितमस्ति,भाषाविग्नानिन: एकम् भाषा परिवार रूपम् इति वैविद्यमस्ति । चीनी भाषा आंतरिक विविधता रोमन् भाषा अतिप्रिया । इयम् भाषा ७ च १३ मुख्य क्षेत्रीय समूहमस्ति तु अधिक जना: मन्दारिन्, वु, मिन् युए च । स्टैंडर्ड चीनी जना: चीनी एक मानकीकृतम् रूपम् मन्दारिन् बीजिंग आधारितमस्ति ।
 
इयम् चीनि भाषा ताइवान् चीना च अधिकारिक भाषामस्ति,तु सिंगपुर् चत्वारी आधिकारिक भाषे एकमस्ति । इयम् भाषा संयुक्त राष्ट्रयो: षट् अधिकारिक भाषे एकमस्ति ।
"https://sa.wikipedia.org/wiki/चीनीभाषा" इत्यस्माद् प्रतिप्राप्तम्