"चीनीभाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
 
चीन देशस्य अर्थव्यवस्था प्रभावे विश्वस्तरम् मंदारिन अनुदेश संयुक्त राज्य अमेरिका प्रदेशे शामाम् लोकप्रियता प्राप्तमस्ति च एकम् लोकप्रिय पश्चिमी जगते युवजनो: अध्ययन विषयमस्ति । १९९१ सम्वत्सरे २००० विदेशी चीनि जना: सरकारी चीनी प्रवीणता टेस्ट् तु शिक्षार्थित: भवेयु: ।
२००५ सम्वत्सरे संख्या ११७६६० अधिकमस्ति तु २०१० सम्वत्सरे २५०००० जना: चीनी प्रवीणता टेस्ट् लिखितमस्ति ।
"https://sa.wikipedia.org/wiki/चीनीभाषा" इत्यस्माद् प्रतिप्राप्तम्