"चीनीभाषा" इत्यस्य संस्करणे भेदः

PUNITH BK SHETTY (talk) द्वारा कृता 421026 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
No edit summary
पङ्क्तिः १२:
* [[विज्ञानम्]]
 
चीनि भाषा संबन्दित एकम्एकं समूह परस्पर दुर्बोध भाषा तु सीनो-टिबेट् परिवारस्य एकम् शाखामस्ति । इयम् भाषा हान् बहुमत जना: च अन्य जातीय समूह उक्तवन्त: । इदम् जगत् १।२ जना: चीनि भाषा उक्तवन्त:
चीनी भाषाभाषस्य रूपम् चरूपं देशी व्यवहारका: द्वारा वैविद्यमयं उक्तावन्त: द्वाराइति वर्णितमस्ति,भाषाविग्नानिन साहित्यकारा: एकम् भाषा परिवार रूपम्रूपं वैविद्यमयं भाषा इति वैविद्यमस्तिउक्तम् । चीनी भाषस्य आंतरिक विविधतावैविद्यतं रोमन् भाषासु अतिप्रिय: । इयम्इयं भाषा ७ च १३ मुख्य क्षेत्रीय समूहमस्ति तु अधिक जना: मन्दारिन्, वु, मिन्, युए च भाषा उक्तवन्तव्यवहारित:। स्टैंडर्डसिद्धान्त चीनीचीनीभाषा इति चीनीभाषस्य एकं चीनी एक रूपम् रूपं, मन्दारिन् बीजिंगबीजिंग् आधारितमस्ति ।
 
इयम् चीनि भाषा ताइवान् चीना च प्रान्ते अधिकारिक भाषामस्ति,तु सिंगपुर् चत्वारी आधिकारिक भाषेभाषासु एकमस्ति । इयम्इयं भाषा संयुक्त राष्ट्रयो: षट् अधिकारिक भाषेभाषासु एकमस्ति ।
चीनी भाषासु अन्यतम: कैंटोनीज़ सामान्य भाषा इति, परन्तु हांगकांग् च मकओ प्रदेशे अधिकारी भाषामस्ति। इयम् भाषा गुआंग्डोंग प्रान्ते प्रभावशाली , विदेशी समुदायो प्रदेशेपि उक्तवन्त: ।
चीनी अक्षरस्य रूपम् logograms आधार पर ।
हक्का तु ताइवान च दक्षिण पूर्वएशिया प्रान्ते एकम् अधिक डायस्पोरा जातम् । शाङै :च वू भाषा चीनी देशे याङज़्इ क्षेत्रे प्रमुखमस्ति ।
चीनी भाषासु अन्यतम: कैंटोनीज़ सामान्य भाषा इति परन्तु हांगकांग् च मकओ प्रदेशे अधिकारी भाषामस्ति। इयम् भाषा गुआंग्डोंग प्रान्ते प्रभावशाली , विदेशी समुदायो प्रदेशेपि उक्तवन्त: ।
हक्का तु ताइवान च दक्षिण पूर्वएशिया प्रान्ते एकम् अधिक डायस्पोरा जातम् । शाङै च वू भाषा चीनी देशे याङज़्इ क्षेत्रे प्रमुखमस्ति ।
 
चीन देशस्य अर्थव्यवस्था प्रभावे विश्वस्तरम् मन्दारिनमन्दारिन् अनुदेशभाषा अनुदितवन्तं, संयुक्तराज्य: अमेरिका प्रदेशे शालाम्शालां लोकप्रियता प्राप्तमस्ति च पश्चिमीपश्चिम जगति युवजनो:एकम् अध्ययन विषयमस्ति । १९९१ सम्वत्सरे २००० विदेशी चीनि जना: सरकारी चीनी प्रवीणता टेस्ट् तु शिक्षार्थित: प्राप्तवान् ।२००५ सम्वत्सरे संख्या ११७६६० अधिकमस्ति तु २०१० सम्वत्सरे २५०००० जना: चीनी प्रवीणता टेस्ट् लिखितवान्
२००५ सम्वत्सरे संख्या ११७६६० अधिकमस्ति तु २०१० सम्वत्सरे २५०००० जना: चीनी प्रवीणता टेस्ट् लिखितवान् ।
"https://sa.wikipedia.org/wiki/चीनीभाषा" इत्यस्माद् प्रतिप्राप्तम्