"चीनीभाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
हक्का तु ताइवान च दक्षिण पूर्वएशिया प्रान्ते एकम् अधिक डायस्पोरा जातम् । शाङै:च वू भाषा चीनी देशे याङज़्इ क्षेत्रे प्रमुखमस्ति ।
 
चीन देशस्य अर्थव्यवस्था प्रभावे विश्वस्तरम् मन्दारिन् भाषा अनुदितवन्तं, संयुक्तराज्य: अमेरिका प्रदेशे शालां लोकप्रियता प्राप्तमस्ति च पश्चिम जगति युवजनो:एकम् अध्ययन विषयमस्ति । १९९१ सम्वत्सरे २००० विदेशी चीनि जना: सरकारी चीनी प्रवीणता टेस्ट्परीक्षं तु शिक्षार्थित: प्राप्तवान् ।२००५ सम्वत्सरे संख्या ११७६६० अधिकमस्ति तु २०१० सम्वत्सरे २५०००० जना: चीनी प्रवीणता टेस्ट्परीक्षं लिखितवान् ।
"https://sa.wikipedia.org/wiki/चीनीभाषा" इत्यस्माद् प्रतिप्राप्तम्