"चीनीभाषा" इत्यस्य संस्करणे भेदः

No edit summary
"{{delete}}" इत्यनेन सह आधेस्य विनिमयः कृतः ।
पङ्क्तिः १:
{{delete}}
'''चीनी''' काचित् भाषा अस्ति ।
 
[[वर्गः:विदेशीयभाषाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
 
== सम्बद्धाः लेखाः ==
 
* [[भारतम्]]
* [[संस्कृतम्]]
* [[भारतस्य इतिहासः]]
* [[विज्ञानम्]]
 
चीनि भाषा संबन्दित एकं समूह परस्पर दुर्बोध भाषा तु सीनो-टिबेट् परिवारस्य एकम् शाखामस्ति । इयम् भाषा हान् बहुमत जना: च अन्य जातीय समूह उक्तवन्त: । इदम् जगत् १।२ जना: चीनि भाषा उक्तवन्त: ।
चीनी भाषस्य रूपं देशी व्यवहारका: द्वारा वैविद्यमयं इति वर्णितमस्ति, साहित्यकारा: एकम् भाषा परिवार रूपं वैविद्यमयं भाषा इति उक्तम् । चीनी भाषस्य आंतरिक वैविद्यतं रोमन् भाषासु अतिप्रिय: । इयं भाषा ७ च १३ मुख्य क्षेत्रीय समूहमस्ति तु अधिक जना: मन्दारिन्, वु, मिन्, युए च भाषा व्यवहारित:। सिद्धान्त चीनीभाषा इति चीनीभाषस्य एकं रूपं, मन्दारिन् बीजिंग् आधारितमस्ति ।
 
इयम् चीनि भाषा ताइवान् चीना च प्रान्ते अधिकारिक भाषामस्ति,तु सिंगपुर् चत्वारी आधिकारिक भाषासु एकमस्ति । इयं भाषा संयुक्त राष्ट्रयो: षट् अधिकारिक भाषासु एकमस्ति ।
चीनी भाषासु अन्यतम: कैंटोनीज़ सामान्य भाषा इति, परन्तु हांगकांग् च मकओ प्रदेशे अधिकारी भाषामस्ति। इयम् भाषा गुआंग्डोंग प्रान्ते प्रभावशाली , विदेशी समुदायो प्रदेशेपि उक्तवन्त: ।
हक्का तु ताइवान च दक्षिण पूर्वएशिया प्रान्ते एकम् अधिक डायस्पोरा जातम् । शाङै:च वू भाषा चीनी देशे याङज़्इ क्षेत्रे प्रमुखमस्ति ।
 
चीन देशस्य अर्थव्यवस्था प्रभावे विश्वस्तरम् मन्दारिन् भाषा अनुदितवन्तं, संयुक्तराज्य: अमेरिका प्रदेशे शालां लोकप्रियता प्राप्तमस्ति च पश्चिम जगति युवजनो:एकम् अध्ययन विषयमस्ति । १९९१ सम्वत्सरे २००० विदेशी चीनि जना: सरकारी चीनी प्रवीणता परीक्षं तु शिक्षार्थित: प्राप्तवान् ।२००५ सम्वत्सरे संख्या ११७६६० अधिकमस्ति तु २०१० सम्वत्सरे २५०००० जना: चीनी प्रवीणता परीक्षं लिखितवान् ।
"https://sa.wikipedia.org/wiki/चीनीभाषा" इत्यस्माद् प्रतिप्राप्तम्