"एइड्स्" इत्यस्य संस्करणे भेदः

No edit summary
Venkyapple1 (talk) द्वारा कृता 421092 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
पङ्क्तिः १:
 
'''एइड्स्''' एकः रोग अस्ति।
 
 
[[वर्गः:समाजसम्बद्धाः स्टब्स्]]
पङ्क्तिः ६:
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
 
 
{{Uncategorized stub|date=फ़ेब्रुवरि २०१४}}
 
'''एइड्स्''' एकः रोग अस्ति।अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति । दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव यमुनातीरे परिविस्तृता चिक्कमगळूरु दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते ।१९८७ (1987) तमे वर्षे भारतीयजनतापक्षे स्वात्मानं योजयित्वा राजनीते: मुख्यधारायां प्रविष्ट:। वर्षस्य अन्ते गुजरातस्य महामन्त्रिपदे स: नियुक्त:। तावता अत्यन्तं कुशलसङ्घटकत्वेन ख्याति: अपि प्राप्ता।
"https://sa.wikipedia.org/wiki/एइड्स्" इत्यस्माद् प्रतिप्राप्तम्