"ऋषिः" इत्यस्य संस्करणे भेदः

1
→‎पदकाराः ऋषयः: सम्बद्धाः लेखाः
पङ्क्तिः ८:
== पदकाराः ऋषयः'''[[वर्गः:प्राचीनगुरवः]] [[वर्गः:पौराणिकधार्मिकव्यक्तयः]] [[वर्गः:ऋषयः]] [[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]] [[वर्गः:सर्वे अपूर्णलेखाः]] [[वर्गः:सारमञ्जूषा अपेक्षते]] [[वर्गः:चित्रं योजनीयम्]]''' ==
पदकाराः ऋषयः इत्युक्ते मन्त्राणां पदकाराः ऋषयः, ये वेदार्थावबोद्धुं प्रतिमन्त्रस्य अवान्तर्भूतपदानां पृथक्करणं कृत्वा तत्तत् संहितानां पदपाठं निर्मितवन्तः । अनेन पदपाठेन मन्त्राणाम् अर्थस्य अतिसुलभतया अवबोधो भवति । एतेषां पदपाठानां कर्तारः बहवः ऋषयः अभूवन्। शाकल्यः [[ऋग्वेद]]<nowiki/>स्य पदपाठं प्रस्तुतवान् । अथर्ववेदस्य पदपाठस्तु ऋग्वेदस्य पदपाठानुरूपेणैव अस्ति। किञ्च अस्य रचनाकर्त्तुः नाम अद्यावधि अज्ञातम् एवाऽस्ति। यजुर्वेदस्य तैत्तिरीयसंहितायाः पदपाठकारस्य नाम अात्रेयोऽस्ति। गाग्र्यः सामवेदस्य पदकारः अस्ति।
 
== सम्बद्धाः लेखाः ==
* [[वेदः]]
* [[वैदिकसाहित्यम्]]
* [[मैक्स मूलर]]
* [[वेदभाष्यकाराः]]
"https://sa.wikipedia.org/wiki/ऋषिः" इत्यस्माद् प्रतिप्राप्तम्