"होलीपर्व" इत्यस्य संस्करणे भेदः

→‎top: संचित्रसारमञ्जूषे योजनीये using AWB
होलिकोत्सव
पङ्क्तिः १:
'''होलिकोत्सवा'''ख्यं पर्व होलाकः, होलीकः, होली, फाल्गुनिका, वसन्तोत्सवः, कामपर्व इत्यादिभिः नामभिः निर्दिश्यमानम् एतत् पर्व समग्रे [[भारतम्|भारते]] सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्री[[कृष्णः|कृष्णस्य]] दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धाः बह्व्यः कथाः सन्ति [[पुराणम्|पुराणेषु]] ।
 
[[चित्रम्:A Holi Festival - Krishna Radha and Gopis.jpg|thumb|150px|right|'''भगवान् श्रीकृष्णस्य गोपिकाभिः सह होलीक्रीडा''']]
"https://sa.wikipedia.org/wiki/होलीपर्व" इत्यस्माद् प्रतिप्राप्तम्