"कॉन्स्टांज़्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४४:
[[File:Schnetztor in Konstanz.jpg|thumb|right|''Schnetztor'', a section of the former [[city wall]].]]
[[File:Konstanz Marktstätte.jpg|thumb|right|Konstanz ''Marktstätte'', the main square in the old town.]]
 
{{see also|Bishopric of Constance}}
 
नगरे मानवनिवासस्य प्रमाणानि शैलयुगतः आसन्। रोमसम्राटः अगस्तस्य शासनकाले दान्युब् नद्यः दक्षिणभागं केल्ट्जातिः उज्जीतवती। तत्पुर्वम् कॉन्स्टांज़् नगरे रोमनाग्रिकैः निवासाः स्थापितवन्तः।
एतत् लघुनगरम् द्रुसोमागस् नाम्ना रोमसाम्राज्ये रेतीयविभागे आसीत्। तस्य उपरितननाम कोन्स्टण्टिया। नाम्नः मूलः रोमसम्राटः नाम कोन्स्टण्टियक्लोरः अथवा कोन्स्टण्टियद्वितीयः अस्ति। कोन्स्टण्टियक्लोरः अलेमानिजन्यम् अयोधत् तथा 300 समीपवर्षे एकं दृढदुर्गम् स्थापितवान्। कोन्स्टण्टियद्वितीयः तं प्रान्तम् दर्शनम् 354 वत्सरे अकरोत्। कोन्स्टण्टियादुर्गम् 2003 वत्सरे अन्वेषितम्।
एतत् लघुनगरम् द्रुसोमागस् नाम्ना रोमसाम्राज्ये रेतीयविभागे आसीत्। Its later name, originally ''Constantia'', comes either from the Roman emperor [[Constantius Chlorus]], who fought the [[Alemanni]] in the region and built a strong fortress around 300 AD, or from his grandson [[Constantius II]], who visited the region in 354. The remains of the [[Late Antiquity|late Roman]] fortress ''Constantia'' were discovered in 2003.
 
585 वत्सरस्य समीपे कॉन्स्टांज़् नगरे मताधिकारी वसितुम् आगच्छति स्म। एतद्घटनानन्तरं कॉन्स्टांज़् नगरम् तीर्थस्थलम् अभवत् तथा मध्ययुगस्य अन्ते षड्सहस्रवासिनाम् चतुर्यांशः करम् दातुं नापक्षते स्म।
Around 585 the first bishop took up residence in Konstanz and this marked the beginning of the city's importance as a spiritual centre. By the late [[Middle Ages]], about one quarter of Konstanz's 6,000 inhabitants were exempt from taxation on account of clerical rights.
 
Trade thrived during the Middle Ages. Konstanz owned the only bridge in the region, which crossed the Rhine, making it a strategic location in the [[Duchy of Swabia]]. Its [[linen]] production had made an international name for the city and it was prosperous. In 1192, Konstanz gained the status of [[Free Imperial City|Imperial City]] so it was henceforth subject only to the [[Holy Roman Emperor]].
"https://sa.wikipedia.org/wiki/कॉन्स्टांज़्" इत्यस्माद् प्रतिप्राप्तम्