"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

चित्रं योजनीयम् using AWB
पङ्क्तिः १८:
प्रमाभेदात् प्रमाणभेदो न्यायमते स्वीक्रियते । प्रत्यक्षप्रमा, अनुमितिप्रमा, उपमितिप्रमा, शाब्दप्रमा चेति प्रमायाः चत्वारो भेदा भवन्ति । प्रत्यक्षप्रमाद्वारा प्रत्यक्षज्ञानं भवति अतः तस्यां क्रियायां प्रत्यक्षप्रमा स्वीक्रियते । अनुमितिजन्यं ज्ञानम् अनुमानं भवति । उपमितिजन्यं ज्ञानम् उपमानं भवति । शाब्दप्रमाजन्यं ज्ञानं शब्दप्रमाणेन गृह्यते । एवं प्रमाणचतुष्टयम् उपपद्यते ।
 
===प्रमाणम===
===प्रमाणम्===
यथार्थज्ञानस्य कारणीभूतं प्रमाणम् । प्रमीयते अनेनेति करणार्थाभिधानो हि प्रमाणशब्दः । चत्वारि प्रमाणानि प्रसिद्धानि । '''प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि'''<ref>न्यायसूत्रम्, गौतमः, १-१-३ </ref> इति सूत्रम् । प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्दम्, इति ।
====प्रत्यक्षम्====
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्