"अधिगमः" इत्यस्य संस्करणे भेदः

'''अधिगमः''' व्यापकं जीवनपर्यन्तं सततप्रचाल्यम... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ७७:
 
अस्य नियमस्यानुसारं व्यक्तिः प्राप्तज्ञानस्य उपयोगः अन्येषु परिस्थितिषु अथवा सहचारी उद्दीपकं प्रत्यपि करोति। यथा – भोजनं दृष्ट्वा कुक्कुरस्य मुखात् स्वतः एव लारस्रावः निपतति। परन्तु कालानन्तरं भोजनद्रोणीं दृष्ट्वा एव लारस्रावः तस्य मुखात् निर्गच्छति ।
 
[[वर्गः:संस्कृतलेखाः]]
"https://sa.wikipedia.org/wiki/अधिगमः" इत्यस्माद् प्रतिप्राप्तम्