"अण्डमाननिकोबारद्वीपसमूहः" इत्यस्य संस्करणे भेदः

<!--
अन्यनाम
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ७१:
 
 
'''अण्डमान् निकोबार् च द्वीपौ'''
'''संस्कृत: नारिकेलद्वीप''' [[भारतम्|भारत]]स्‍य केन्द्रशासितप्रदेशौ स्तः।
अण्डमाननिकोबारद्वीपानां समूहे सहस्रशः लघुलघुद्वीपाः सन्ति । [[भागीरथी|गङ्गा]]सागरे (बङ्गालोपसागरे) एतानिमुक्ताहारः इव प्रकाशन्ते । अत्र ५७० तः अधिकाः द्वीपाः स्पष्टतया दृढीकृताः सन्ति । एतेषां विस्तीर्णता ८२४८ चतुरस्र कि.मीमिता। अतीव बृहत् द्वीपः नाम अण्डमानद्वीपः । अस्य राजधानी [[पोर्ट ब्लेयर]] । अस्य दैर्घ्यं ४६७ कि.मी । विस्तारः ५२ कि.मी । पर्वतप्रदेशे अनेकानि सुन्दराणि शिखरापि सन्ति । अत्र जनाः मलेशिया [[म्यान्मार्म्यान्मारवंशीयाः]] सन्ति । सा.श.१७-१८ शतके [[यूरोप्|युरोप्र]]देशीयाः अत्रागत्य स्थितवन्तः । [[भारतम्|भारतस्य]] लुण्ठकान् चोरान् अत्र कारागृहे स्थापयितुं विशालं कारागृहं निर्मितम् । तेषां कालापानी इति दण्डनं कुर्वन्ति स्म । आङ्गलाः स्वविरोधिनः अत्रैव प्रेषयन्ति स्म । इष्टिकाभिः निर्मिते लाघुकोष्ठे स्थापयन्ति स्म ।
 
== स्वान्तन्त्र्यस्मारकम् ==
"https://sa.wikipedia.org/wiki/अण्डमाननिकोबारद्वीपसमूहः" इत्यस्माद् प्रतिप्राप्तम्