"विक्रमादित्यः" इत्यस्य संस्करणे भेदः

== सम्बद्धाः लेखाः == using AWB
चित्राणि
पङ्क्तिः १:
'''विक्रमादित्यः''' भारतवर्षस्य एकः धर्मपरायणः सत्यव्रती न्यायप्रियः महान् सम्म्राट् आसीत् । तस्य कार्यकालः ६३ ई०पू० अस्ति । तस्य नाम्ना एव विक्रमसंवत्सरस्य आरम्भः जातः । अधुना इयं पद्धतिः भारतीयपञ्चाङ्गेषु सर्वत्र अनुस्रीयते । विक्रम-बेताल पंचविशतिका कथा द्वाविंशति पुत्तलिकाः कथाः लोके अति प्रसिद्धाः सन्ति । अस्यैव सभायां कालिदासादयः विख्याताः नवरत्नानि आसन् ।
 
== नवरत्नानि ==
 
'''विक्रमार्कस्य आस्थाने नवरत्नानि'''
 
:धन्वन्तरिः क्षपणकोऽमरसिंहः शंकूवेताळभट्टघटकर्परकालिदासाः।
:ख्यातो वराहमिहिरो नृपतेस्सभायां रत्नानि वै वररुचिर्नव विक्रमस्य॥
 
=== नवरत्नानां चित्राणि ===
मध्यप्रदेशस्थितस्य उज्जैन-महानगरस्य महाकालमन्दिरस्य समीपे विक्रमादित्य-टिला-नामक स्थानम् अस्ति। तत्र विक्रमादित्यस्य सङ्ग्रहालये नवरत्नानां मूर्तयः स्थापिताः सन्ति।
 
<center>[[File:Kalidas.jpg|250px]][[File:Gharkharpar.jpg|250px]][[File:Betalbhatt.jpg|250px]][[File:Kshapnak.jpg|250px]][[File:Varahmihir.jpg|250px]][[File:Varruchi.jpg|250px]][[File:Shanku.jpg|250px]][[File:Amarshingh.jpg|250px]]</center>
 
 
 
[[वर्गः:भारतेतिहाससम्बद्धाः स्टब्स्]]
"https://sa.wikipedia.org/wiki/विक्रमादित्यः" इत्यस्माद् प्रतिप्राप्तम्