"कृष्णयजुर्वेदः" इत्यस्य संस्करणे भेदः

शाखा
चतस्रः
पङ्क्तिः २:
 
== शाखा ==
कृष्णयजुर्वेदस्य तिस्रःचतस्रः शाखाः प्राप्यन्ते –
#तैत्तिरीयशाखा – इयं प्रधानशाखा। अत्र सप्तखण्डाः, ते च खण्डाः अष्टकशब्देन काण्डशब्देन च व्यवह्रियन्ते । प्रतिकाण्डं कतिपयेऽध्यायाः, ये प्रपाठकनाम्ना ख्याताः । इमे प्रपाठकाः बहुषु अनुवाकेषु विभक्ताः सन्ति ।
#मैत्रायणीसंहिता -
#कपिष्ठलकठसंहिता - इमे द्वे अपि संहिते तैत्तिरीयसंहिताम् अनुकुरुतः,
#काठकसंहिता - केवलं क्रमे यत्र तत्र पार्थक्यं विद्यते ।विद्यते।
 
== वैशिष्ट्यम् ==
"https://sa.wikipedia.org/wiki/कृष्णयजुर्वेदः" इत्यस्माद् प्रतिप्राप्तम्