"स्वच्छभारताभियानम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ११:
| notes = '''स्वच्छं भारतं महात्मने समर्पयामः....'''
}}
'''स्वच्छभारताभियानम्''' ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|s|v|ə|x|h|ə|b|h|aː|r|ə|t|aː|b|h|ɪ|y|aː|n|ə|m}}) ({{lang-hi|स्वच्छ भारत अभियान}}, {{lang-en|Swachh Bharat Abhiyan}}) इत्याख्यं महाभियानं [[भारतगणराज्य]]स्य [[प्रधानमन्त्रि]]णा [[नरेन्द्र दामोदरदास मोदी|नरेन्द्र मोदी]]-महाभागेन उद्घोषितम् <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://pmindia.gov.in/en/news_updates/pm-reviews-preparations-for-launch-of-mission-swachh-bharat/ |work=जनहिताय उद्घोषणा|publisher=भारतसर्वकारः|accessdate=२८/१२/२०१४}}</ref> । २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये (२ / १०/ २०१४) दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् ।अभवत्। २/१० दिनाङ्के [[भारतम्|भारतगणराज्य]]स्य पूर्व[[प्रधानमन्त्रि]]णः [[लाल बहादूर शास्त्री]]-महोदयस्य, राष्ट्रपितुः [[मोहनदास करमचन्द गान्धी|महात्मनः]] च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते ।आचर्यते। तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत् <ref name="स्वच्छभारताभियानम् १">{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref>
 
== इतिहासः ==
[[चित्रम्:PM Modi launches the Swachh Bharat Abhiyaan (1).jpg|thumb|right|350px|'''स्वच्छभारताभिनयानस्य घोषणां कुर्वन् श्री[[नरेन्द्र मोदी]]''']]
२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/२०१४) दिनाङ्के [[स्वतन्त्रतादिन]]पर्वणि [[भारतम्|भारतगणराज्यस्य]] [[प्रधानमन्त्रि]]णा [[नरेन्द्र मोदी]]-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात् [[महात्मजयन्ती]]पर्वदिनात् आरप्सयते इति ।इति। २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के [[नवदेहली]]-महानगरस्थे राजघाटे [[प्रधानमन्त्री]] [[नरेन्द्र मोदी]] [[भारतं]] न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति ।इति। तस्मिन् दिने स्वयं [[प्रधानमन्त्री]] स्वहस्ते मार्जनीं धृत्वा [[नवदेहली]]-महानगरस्थे मन्दिरमार्गे स्वच्छताकार्यं प्रारभत ।प्रारभत।
 
== अभियानस्य उद्देश्यम् ==
[[चित्रम्:PM Modi launches the Swachh Bharat Abhiyaan (2).jpg|thumb|right|350px|'''स्वच्छभारताय लालायिताः भारतीयाः''']]
वर्तमान[[भारत]]देशः आधुनिकः देशः इति आविश्वं चर्चा अस्ति ।अस्ति। सः देशः [[चन्द्रयानं]] निर्माय चन्द्रारोहणं कृतवान्, परन्तु अद्यापि तस्य देशस्य नागरिकाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति ।कुर्वन्ति। यत्र कुत्रापि अवकरं प्रक्षिपन्ति ।प्रक्षिपन्ति। ते यत्र कुत्रापि ष्ठीवन्ति (थूँकते हैं) । एतादृशैः वाक्यैः देशाभिमानिनः बहुपीडाम् अनुभवन्ति ।अनुभवन्ति। वर्तमानभारते ७२% जनाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति <ref name="स्वच्छभारताभियानम्">{{cite web| title= स्वच्छभारताभियानम् |url= http://hindi.mapsofindia.com/government-of-india/swachh-bharat-abhiyan.html|work=जनहिताय उद्घोषणा|publisher= hindi.mapsofindia.com|accessdate=२८/१२/२०१४}}</ref> । तेषु अधिकाः जनाः ग्रामवासिनः सन्ति ।सन्ति। वृक्षावरणेषु, कृषिक्षेत्रेषु, मार्गस्य समीपं च अधिकाः जनाः शौचं कुर्वन्ति ।कुर्वन्ति। तेन अनेकाः समस्याः समुत्पद्यन्ते ।समुत्पद्यन्ते। बालकानाम् अकालमृत्युः, सङ्क्रमणयुक्तानां रोगाणां विस्तारः, शौचस्थानं जनविहीनम् एव भवति, अतः महिलानां [[बलात्कार]]स्य घटनाः अधिकाः भवन्ति इत्यादयः अनेकाः समस्याः सन्ति <ref name="स्वच्छभारताभियानम्"/> । तासां समस्यानां निवारणं भवेत्, अतः स्वच्छभारताभियानस्य परिकल्पना समुद्भूता ।समुद्भूता। उक्तस्य उद्देश्यस्य पूर्त्यै एव अभियानस्यास्य आरम्भः अभवत् ।अभवत्। परन्तु अनेन सह अन्यानि कारणानि अपि सम्मिलितानि आसन् ।आसन्।
 
२०१९ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१९) दिनाङ्के [[मोहनदास करमचन्द गान्धी|महात्मनः]] १५० तमा जन्मजयन्ती अस्ति ।अस्ति। यतो हि [[मोहनदास करमचन्द गान्धी|महात्मनः]] प्रियतमेषु कार्येषु स्वच्छताकार्यम् अपि अन्यतमम् आसीत् ।आसीत्। अतः तस्य १५० तमायाः जन्मशताब्द्याः दिने [[मोहनदास करमचन्द गान्धी|महात्मना]] ईप्सितं स्वच्छं भारतं तस्मै समर्पयामः इति अस्य अभियानस्य अपरः उद्देशः वर्तते ।वर्तते। एतत् अभियानं पञ्चवर्षात्मकम् अस्ति ।अस्ति। स्वच्छभारताभियानं [[भारतम्|भारतगणराज्य]]स्य सर्वकारेण सञ्चालितम् अभियानम् अस्ति ।अस्ति। एतेषु पञ्चवर्षेषु ४,०४१ नगराणां वीथिकाः, मार्गान्, क्षेत्राणि च स्वच्छं कर्तुम् तस्य अभियानस्य उद्घोषः अभवत् <ref name="स्वच्छभारताभियानम् १"/>
[[चित्रम्:PM Modi participates in Shramdaan as part of Swachhta Abhiyan at Assi Ghat, Varanasi.jpg|thumb|right|350px|'''[[शिव]]नगर्याः [[काशी|काश्याः]] [[अस्सिघट्टः|अस्सिघट्टे]] स्वच्छताकार्ये रतः श्री[[नरेन्द्र मोदी]]''' ]]
[[लाल बहादूर शास्त्री]]-महोदयेन अस्मभ्यं मन्त्रः दत्तः आसीत् यत्, 'जय जवान, जय किसान' इति ।इति। तस्य आह्वानेन आभारतं जनाः कृषिक्रान्तिम् अकुर्वन् ।अकुर्वन्। यदा तेन [[भारत]]स्य आह्वानं कृतम् आसीत्, तदा [[भारतम्|भारतगणराज्य]]स्य सामान्यात् अतिसामान्यः जनः अपि तस्य उद्घोषं सफलीकर्तुं प्रयासम् अकरोत् ।अकरोत्। तथैव एतस्य अभियानस्य कृते अपि भवतु इति ।इति। यदि तस्मिन् काले [[भारतम्]] अकरोत्, तर्हि अद्यापि करिष्यति इत्यपि अन्यतमः उद्देशः <ref name="स्वच्छभारताभियानम् १"/>
 
== व्ययः ==
 
अस्य अभियानस्य सफलतायै, क्रियान्वयाय च [[भारत]]सर्वकारेण {{INR}} ६२,००० कोटिरूप्यकाणां व्ययस्य अनुमानं कृतम् अस्ति ।अस्ति। तस्य धनराशेः विभाजनं द्वयोः आयामयोः कल्पितम् अस्ति ।अस्ति। १. केन्द्रसर्वकारः २. राज्यसर्वकारः उत नगरपालिका ।नगरपालिका। उभयोः क्रमेण ७५%, २५% च व्ययविभाजनं कल्पितम् अस्ति ।अस्ति। एषा योजना सामान्यराज्येभ्यः अस्ति ।अस्ति। उत्तर-पूर्वीय-राज्येभ्यः, विशेषराज्येभ्यश्च केन्द्रसर्वकारः ९०%, राज्यसर्वकारः १०% च धनराशिं योजयिष्यतः इति योजना <ref name="स्वच्छभारताभियानम् १"/>
 
== अभियानस्य प्रारूपम् ==
 
स्वच्छभारताभियानं तु भारतीयानां कृते उद्घोषितम् अभियानं वर्तते ।वर्तते। अतः केवलं राजनैतिकक्षेत्रीयाः, सर्वकारस्य जनाः, कर्मकराः च अभियानेऽस्मिन् कार्यं कुर्युः इति अयोग्यं मन्यते <ref>{{cite web| title= स्वच्छभारताभियानम् २|url= http://zeenews.india.com/news/india/pm-narendra-modi-with-broom-launches-swachh-bharat-abhiyan-says-its-patriotism-not-politics_1479062.html |work= झी न्यूझ |publisher=झी न्यूझ|accessdate=२८/१२/२०१४}}</ref> । एवं हि [[भारतवर्षम्]] अत्यन्तं विशालं वर्तते, सर्वकारस्य साधनानि न्यूनानि भवन्ति अभियानाय ।अभियानाय। अतः सर्वकारेण, सामाजिकसंस्थाभिः, नागरिकैः च मिलित्वा कृतः प्रयासः एव भारतं स्वच्छं कर्तुं शक्नोति ।शक्नोति। सः प्रयासः कीदृशः भवेत् चेत्,
 
१. अनावृत्ते स्थले (on open place) शौचसमस्यायाः निराकरणम् ।निराकरणम्।
 
२. आरोग्यविघातकानां शौचालयानां स्थाने फ्लश्-शौचालयानां संस्थापनं करणीयम् ।करणीयम्।
 
३. To Eradicate manual scavenging
 
४. नगरपालिकायाः स्थूल-अपशिष्टस्य (Municipal solid waste - MSW) सङ्ग्रहणं तथा तस्य स्थूलापशिष्टस्य वैज्ञानिकरीत्या प्रसंस्करणं/नाशः करणीयः ।करणीयः। यदि तस्य स्थूलापशिष्टस्य प्रक्रियानन्तरं पुनरुपयोगः शक्यः, तर्हि पुनरुपयोगाय प्रयासः करणीयः ।करणीयः।
 
५. जनानां व्यवहारेषु योग्यस्वच्छतायाः अभ्यासबीजानि वपितुं प्रयासः करणीयः ।करणीयः।
 
६. जनेषु निर्मलीकरणभावनायाः उज्जागरणं, तस्य च सार्वजनिकस्वास्थ्येन सह अनुबन्धः ।अनुबन्धः।
 
७. स्वच्छताकार्यस्य परिकल्पनायै, क्रियान्वयाय, व्यवस्थायै च क्षेत्रीयनगरनिगमविभागः बलवान् करणीयः ।करणीयः।
 
८. स्वायत्तक्षेत्रपक्षतः (Private Sector) अभियानेऽस्मिन् योगदानाय योग्यं वातावरणं निर्मातव्यं, येन धनव्ययार्थम्, अपशिष्टसङ्कलनकार्यस्य क्रियान्वयाय, अनुसंरक्षणाय (Maintenance) च सहायता भवेत् <ref>{{cite web| title=अभियानस्य प्रारूपम् |url= http://hi.vikaspedia.in/health/sanitation-and-hygiene/93894d93591a94d91b-92d93e930924-92e93f936928 |work= vikaspedia.in |publisher= hi.vikaspedia.in|accessdate=२९/१२/२०१४}}</ref>
 
== अभियानस्य आन्तरिकयोजनाः ==
 
१. गृहान्तर्गतस्य शौचालयस्य रचना करणीया ।करणीया।
 
२. सार्वजनिकशौचालयानां, सामूहिकशौचालयानां च निर्माणम् ।निर्माणम्।
 
३. स्थूलापशिष्टस्य प्रबन्धनम् ।प्रबन्धनम्।
 
४. नागरिकाणां जागरूकतायै सूचनादानं, प्रशिक्षणदानं, सम्प्रेषणवृद्धिः च करणीया ।करणीया।
 
५. स्वच्छतायै क्षमतावर्धनस्य, प्रशासनिक-कार्यालयव्ययस्य प्रबन्धनम् <ref name="अभियानस्य आन्तरिकयोजनाः">{{cite web| title=अभियानस्य आन्तरिकयोजनाः |url= http://pib.nic.in/newsite/PrintRelease.aspx?relid=113643|work= भारतसर्वकारः |publisher= भारतसर्वकारः|accessdate=२९/१२/२०१४}}</ref>
 
== अभियानस्य मुख्याङ्गानि ==
 
स्वच्छभारताभियानस्य प्रमुखानि त्रीणि अङ्गानि सन्ति ।सन्ति। तानि नगरक्षेत्रेभ्यः स्वच्छभारताभियानं, ग्राम्यक्षेत्रेभ्यः स्वच्छभारताभियानं, विद्यालयेभ्यः स्वच्छभारताभियानञ्च ।स्वच्छभारताभियानञ्च।
 
=== नगरक्षेत्रेभ्यः स्वच्छभारताभियानम् ===
 
आभारतं नगराणां १.०४ कोटिपरिवारान् उद्दिश्य २.५ कोटिसामुदायिकशौचालयानां, २.६ कोटिसार्वजनिकशौचालयानां च निर्माणस्य परिकल्पना अस्ति ।अस्ति। प्रत्येकस्मिन् नगरे न्यूनातिन्यूनम् एकं स्थूलापशिष्टप्रबन्धनकेन्द्रं स्थापयितुम् अपि योजना वर्तते ।वर्तते। नगरस्थेषु येषु गृहेषु शौचालयनिर्माणाय अवकाशः नास्ति, तेषां कृते सामुदायिकशौचलयनिर्माणस्य योजना अस्ति ।अस्ति। पर्यटनस्थलेषु, आपणेषु, बस्-स्थानकेषु, रेल्-स्थानकेषु च सार्वजनिकशौचालयानां निर्माणयोजना अस्ति <ref name="अभियानस्य आन्तरिकयोजनाः"/>
 
=== ग्राम्यक्षेत्रेभ्यः स्वच्छभारताभियनम् ===
 
ग्राम्यक्षेत्रस्य अभियानं किञ्चित् भिन्नरीत्या भविष्यति ।भविष्यति। यतो हि अधिका समस्या ग्राम्यक्षेत्रेषु एव वर्तते ।वर्तते। ग्राम्यजनेषु स्वच्छतायाः जागरुकता आवश्यकी वर्तते ।वर्तते। तेषां नित्य-नैमित्तिकेषु कार्येषु स्वच्छतां प्रति सर्तकतायाः अभावः दरीदृश्यते, तस्य कृते प्रशिक्षणस्य, मार्गदर्शनस्य, सुविधानां च व्यवस्था भविष्यति ।भविष्यति। ततः तेषां जीवनस्य स्तरं परिवर्तयितुं प्रयासः भविष्यति ।भविष्यति। ग्राम्यक्षेत्रेषु गृहशौचालयस्य अभावः अस्ति ।अस्ति। आभारतं ६०% ग्रामवासिनः अनावृत्ते स्थले शौचं कुर्वन्ति ।कुर्वन्ति। एतस्याः स्थित्याः निराकरणार्थम् अधिकाधिकेषु गृहेषु शौचालयनिर्माणाय कार्यं भविष्यति <ref name="अभियानस्य आन्तरिकयोजनाः"/>
 
=== विद्यालयेभ्यः स्वच्छभारताभियानम् ===
 
समाजस्य भविष्यं बालकाः भवन्ति ।भवन्ति। अतः अभियानेऽस्मिन् स्वच्छभविष्यस्य निर्माणार्थम् अपि प्रयासाः भविष्यन्ति ।भविष्यन्ति। तस्य कृते विद्यालयेभ्यः भिन्नरीत्या स्वच्छताभियानस्य परियोजना सर्वकारेण कृता अस्ति ।अस्ति। तस्यै परियोजनायै केचन मुख्यांशाः विचारिताः सन्ति ।सन्ति।
 
१. विद्यालये जलं, स्वच्छता, स्वास्थ्यरक्षा च
पङ्क्तिः ९३:
८. विद्यार्थिनां कृते, विद्यार्थिनीनां च कृते भिन्नशौचालयस्य सुविधा <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://mhrd.gov.in/sites/upload_files/mhrd/files/upload_document/Eng_Swachch%20Bharat%20Swachch%20Vidhalaya.pdf|publisher= http://mhrd.gov.in/|accessdate=२८/१२/२०१४}}</ref>
 
उक्तानाम् अंशानां क्रियान्वयदृष्ट्या सर्वकारः प्रत्यक्षं नियन्त्रणं करिष्यति ।करिष्यति। यतो हि भारतगणराज्यस्य विद्यालयेषु स्वच्छतायाः अभावः विद्यते ।विद्यते। भारतसर्वकारस्य संशोधनानुसारं १९.३ कोटिसङ्ख्याकेषु विद्यार्थिषु ५ कोटिसङ्ख्याकानाम् अपि विद्यार्थिनां कृते पेयजलस्य सुविधा नास्ति <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://mhrd.gov.in/sites/upload_files/mhrd/files/upload_document/Eng_Swachch%20Bharat%20Swachch%20Vidhalaya.pdf|publisher= http://mhrd.gov.in/|accessdate=२८/१२/२०१४}}|page=9</ref> । आभारते १,५२,२३१ विद्यालयेषु विद्यार्थिनां कृते शौचालयाः न सन्ति ।सन्ति। तथा च १,०१,४४३ विद्यालयेषु विद्यार्थिनीनां कृते शौचालयाः न सन्ति <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://mhrd.gov.in/sites/upload_files/mhrd/files/upload_document/Eng_Swachch%20Bharat%20Swachch%20Vidhalaya.pdf|publisher= http://mhrd.gov.in/|accessdate=२८/१२/२०१४}}|page=12</ref> । येषु विद्यालयेषु शौचालयः अस्ति, तेषु जलस्य व्यवस्था एव नास्ति ।नास्ति। आभारते २७.४% विद्यालयेषु विद्यार्थिशौचालये जलस्य व्यवस्था नास्ति ।नास्ति। तथा च ३१.५% ५४ विद्यालयेषु विद्यार्थिनीनां शौचालये जलव्यवस्था नास्ति <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://mhrd.gov.in/sites/upload_files/mhrd/files/upload_document/Eng_Swachch%20Bharat%20Swachch%20Vidhalaya.pdf|publisher= http://mhrd.gov.in/|accessdate=२८/१२/२०१४|page=12}}</ref>
 
==== विद्यालयीयप्रवृत्तिषु स्वच्छताभियानम् ====
[[File:ManishaKoirala13.jpg|thumb|right|200px|'''जनसामान्यं स्वच्छतायै प्रेरयन्ती अभिनेत्री मनिषा कोइराला''']]
१. विद्यालयेषु कक्षायाः समये विद्यार्थिभिः सह स्वच्छतायाः विषये चर्चा भवेत् ।भवेत्। स्वच्छतायाः विभिन्नानां विषयाणां [[मोहनदास करमचन्द गान्धी|महात्मनः]] विचारैः सह सम्बन्धं संस्थाप्य विद्यार्थिषु स्वच्छतायै जागरूकता उद्भावनीया ।उद्भावनीया।
 
२. कक्षा, प्रयोगशाला, पुस्तकालयः इत्यादीनां प्रकोष्ठानां स्वच्छता करणीया ।करणीया।
 
३. विद्यालये स्थापितां मूर्तिं (सरस्वतीमातुः, संस्थायाः स्थापकस्य मूर्तिं) प्रतिदिनं धावेत् (सम्मार्जयेत्) । तथा च संस्थापकस्य योगदानस्य विषयेऽपि चर्चा करणीया ।करणीया।
 
४. शौचालय-पेयजलस्थानादिकं च स्वच्छं करणीयम् ।करणीयम्।
 
५. पाकशाला-भाण्डागारादिकञ्च स्वच्छं करणीयम् ।करणीयम्।
 
६. निबन्धलेखने, वाद-विवादस्पर्धायां, चित्रकलायां च स्वच्छतासम्बद्धाः प्रतियोगिताः आयोजनीयाः <ref>{{cite web|title=स्वच्छभारताभियानम् - विद्यालयाय |url= http://hi.vikaspedia.in/health/sanitation-and-hygiene/93894d93591a94d91b-92d93e930924-92e93f936928|publisher= vikaspedia |accessdate=३०/१२/२०१४}}</ref>
 
== अभियानविषये [[नरेन्द्र मोदी]]-महोदयस्य चिन्तनम् ==
 
{{cquote|[[मोहनदास करमचन्द गान्धी|महात्मनः]] स्वप्नद्वयम् आसीत् ।आसीत्। '''एकं स्वतन्त्रभारतम्, अपरं स्वच्छभारतम्''' । स्वतन्त्र[[भारत]]स्य स्वप्नं पूर्णं कर्तुं भारतीयैः [[मोहनदास करमचन्द गान्धी|महात्मनः]] सहायता कृता परन्तु इतोऽपि स्वच्छभारतस्य स्वप्नः अवशिष्टः अस्ति ।अस्ति। अतः भारतीयत्वेन अस्माकं दायित्वम् अस्ति यत्, २०१९ तमस्य वर्षस्य [[मोहनदास करमचन्द गान्धी|महात्मनः]] १५० तमायाः जन्मजयन्त्याः उत्सवं वयं स्वच्छभारते आचर्य तस्य स्वप्नं पूर्णं कुर्मः ।कुर्मः।}}
 
{{cquote|भारतीयाः स्वच्छभारताभियानं जनान्दोलनत्वेन परिणामयेयुः ।परिणामयेयुः। जनाः दृढनिश्चयं कुर्युः यत्, अहम् अस्वच्छतां न करिष्यामि तथा च अस्वच्छतां कर्तुम् अन्यम् अवसरम् अपि न दास्यामि <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://articles.economictimes.indiatimes.com/2014-09-19/news/54109104_1_prime-minister-narendra-modi-mass-movement-clean-india|work= indiatimes|publisher= indiatimes |accessdate=३०/१२/२०१४}}</ref> ।}}
 
{{cquote|विश्वस्वास्थ्यसङ्घटनस्य अन्वेषणानुसारं [[भारतम्|भारतगणराज्ये]] अस्वच्छतायाः कारणेन प्रत्येकस्याः व्यक्तेः कृते ६५०० रूप्यकाणि व्यर्थानि भवन्ति ।भवन्ति। स्वच्छभारताभियानस्य साफल्येन निर्धनव्यक्तीनां धनरक्षणं भविष्यति ।भविष्यति। अतः देशवासिनः प्रतिवर्षं शतं (१००) घण्टाः श्रमदानं कुर्युः <ref name="नमो स्वच्छतायै">{{cite web| title= नमो स्वच्छतायै|url= http://www.narendramodi.in/hi/pm-launches-swachh-bharat-abhiyaan/|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=३१/१२/२०१४}}</ref> ।}}
 
{{cquote|राष्ट्रवासिनः एतत् अभियानं राजनीत्याः उपनेत्रेण (spectacles) मा पश्यन्तु, परन्तु राष्ट्रभक्त्याः, जनस्वास्थ्यस्य च कल्याणनिमित्तम् एतत् अभियानम् इति दृष्ट्या पश्यन्तु<ref name="नमो स्वच्छतायै"/> ।}}
 
== स्वच्छताप्रतिज्ञा ==
पङ्क्तिः १२३:
{{Quote box
| quote =
'''अहं ______ शपथं करोमि यत्, अहं स्वयं स्वच्छतायै सर्वदा जागतिकः/जागतिका भूत्वा योगदानं करिष्यामि ।करिष्यामि।'''
'''प्रतिवर्षम् अहं १०० होराः अर्थात् प्रतिदिनं होराद्वयं श्रमदानं कृत्वा स्वच्छतायाः सङ्कल्पं चरितार्थं करिष्यामि ।करिष्यामि।'''
'''अहम् अस्वच्छतां न करिष्यामि तथा च अस्वच्छतां कर्तुम् अवसरम् अपि न दास्यामि ।दास्यामि। '''
'''प्रप्रथमम् अहं स्वस्मात्, स्वपरिवारात्, स्ववीथ्याः, स्वग्रामात्, स्वस्य कार्यस्थलात् च अस्वच्छताम् अपाकर्तुं '''
'''प्रयासारम्भं करिष्यामि ।करिष्यामि। अहं मन्ये यत्, विश्वस्मिन् ये देशाः स्वच्छाः दरीदृश्यन्ते, तेषां स्वच्छतायाः कारणम् अस्ति यत्,'''
'''तेषां देशानां नागरिकाः अस्वच्छतां न कुर्वन्ति तथा च अस्वच्छतां कर्तुम् अवसरम् अपि न यच्छन्ति ।यच्छन्ति। '''
'''अद्याहं यं शपथं स्वीकरोमि, तम् अन्यैः शतेनापि (१००) कारयिष्यामि ।कारयिष्यामि। '''<br>
'''अहं जानामि यत्, स्वच्छतायै उपन्यस्तं मम एकं चरणम् अखिलभारतं स्वच्छं कर्तुं साहाय्यं करिष्यति ।करिष्यति।'''<br/><br/>'''जय हिन्दः '''<br/> '''जयतु भारतम्'''
| source =
| width = 30%
पङ्क्तिः १३८:
 
{{quotation|
'''अहं ______ शपथं करोमि यत्, अहं स्वयं स्वच्छतायै सर्वदा जागतिकः/जागतिका भूत्वा योगदानं करिष्यामि ।करिष्यामि।'''<br>
'''प्रतिवर्षम् अहं १०० होराः अर्थात् प्रतिदिनं होराद्वयं श्रमदानं कृत्वा स्वच्छतायाः सङ्कल्पं चरितार्थं करिष्यामि ।करिष्यामि।'''<br>
'''अहम् अस्वच्छतां न करिष्यामि तथा च अस्वच्छतां कर्तुम् अवसरम् अपि न दास्यामि ।दास्यामि। '''<br>
'''प्रप्रथमम् अहं स्वस्मात्, स्वपरिवारात्, स्ववीथ्याः, स्वग्रामात्, स्वस्य कार्यस्थलात् च अस्वच्छताम् अपाकर्तुं '''<br>
'''प्रयासारम्भं करिष्यामि ।करिष्यामि। अहं मन्ये यत्, विश्वस्मिन् ये देशाः स्वच्छाः दरीदृश्यन्ते, तेषां स्वच्छतायाः कारणम् अस्ति यत्,'''<br>
'''तेषां देशानां नागरिकाः अस्वच्छतां न कुर्वन्ति तथा च अस्वच्छतां कर्तुम् अवसरम् अपि न यच्छन्ति ।यच्छन्ति। '''<br>
'''अद्याहं यं शपथं स्वीकरोमि, तम् अन्यैः शतेनापि (१००) कारयिष्यामि ।कारयिष्यामि। '''<br>
'''अहं जानामि यत्, स्वच्छतायै उपन्यस्तं मम एकं चरणम् अखिलभारतं स्वच्छं कर्तुं साहाय्यं करिष्यति ।करिष्यति।'''|'''जय हिन्दः '''<br/> '''जयतु भारतम्'''}}
 
== स्वच्छभारताभियानविषये महानुभावानां वचांसि ==
पङ्क्तिः १७५:
== स्वच्छभारतधावनस्पर्धा ==
 
२०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के [[राष्ट्रपतिभवन|राष्ट्रपतिभवने]] 'स्वच्छ भारत रन्' इत्याख्यः कार्यक्रमः अभवत् ।अभवत्। तस्य कार्यक्रमस्य आयोजनं [[भारतम्|भारतगणराज्य]]स्य [[राष्ट्रपति]]ना कृतम् आसीत् ।आसीत्। तस्मिन् कार्यक्रमे १५०० जनाः भागम् अवहन् ।अवहन्। तस्याः धावनप्रतियोगितायाः आरम्भः राष्ट्रपतेः निर्देशानन्तरम् अभवत् ।अभवत्। तस्मिन् कार्यक्रमे उच्चपदाधिकारिणः सपरिवारं भागम् अवहन् <ref>{{cite web| title= स्वच्छभारताभियानम् |url=http://timesofindia.indiatimes.com/india/Swachh-Bharat-Run-organized-at-Rashtrapati-Bhavan/articleshow/44300509.cms|work= timesofindia|publisher=indiatimes|accessdate=३०/१२/२०१४}}</ref>।
 
== चित्रवीथिका ==
"https://sa.wikipedia.org/wiki/स्वच्छभारताभियानम्" इत्यस्माद् प्रतिप्राप्तम्