"क्रैस्तमतम्" इत्यस्य संस्करणे भेदः

No edit summary
Applied some sandhi rules.
पङ्क्तिः १:
[[चित्रम्:P christianity.svg|thumb]]
[[चित्रम्:Christians distribution.png|thumb|left]]
'''क्रिस्तीय''' (gr. - ''Xριστός'') विश्वस्य विस्तृतः धर्मः अस्तिधर्मोऽस्ति । अस्य संस्थापकः प्रभुः यीशु अस्तियीशुरस्ति | [[अमेरिका|अमेरिकायां]]यां यूरोपे च इदं मतं प्रबलम् अस्ति।प्रबलमस्ति। क्रैस्तमतस्य १∙३ कोटिपरिमिताःकोटिपरिमिता अनुयायिनः सन्ति। क्रैस्तमते अनेके विभागाः सन्ति। परन्तु सर्वे एकस्मिन् प्रभौ परमेश्वरे येशुक्रिस्ते विश्वासं कुर्वन्ति । क्रैस्तमतस्य प्रधानग्रन्थःप्रधानग्रन्थो [[बैबल्]] अस्ति। अस्मिन् मते प्रधानविभागः [[क्याथोलिक्]] अस्ति। क्रैस्तमतस्य अनुयायिनः 'क्रैस्तवाः’ इति कथ्यन्ते । क्रैस्त–उत्सवाः विविधाः भवन्ति‚[[क्रिस्मस्]]‚ ईस्टर्‚ इत्यादीनि । क्रैस्तमतम् एकैश्वरविश्वासवत् मतम् अस्ति।मतमस्ति।
 
== विश्वासाः ==
[[चित्रम्:Shield-Trinity-Scutum-Fidei-English.svg|thumb|px 150|left|The [[Shield of the Trinity|"Shield of the Trinity" or "Scutum Fidei" diagram]] of traditional Western Christian symbolism.]]
 
ईश्वरः एकःईश्वर अस्ति।एकोऽस्ति। परन्तु तस्मिन् त्रयः व्यक्तयः सन्ति–ते पिता‚ पुत्रः, पवित्रात्मा च। पिता किम् अस्तिकिमस्ति तदेव पुत्रः पवित्रात्मा च। परन्तु ते व्यतिरिक्ताः सन्ति।अतःक्रैस्तवेभ्यःसन्ति।अतः ईश्वऱःक्रैस्तवेभ्य त्रियेकः अस्ति।ईश्वऱस्त्रियेकोऽस्ति। ईश्वरः प्रपञ्चम् असृजत्।प्रपञ्चमसृजत्। मनुष्यःमनुष्य एव प्रपञ्चस्य केन्द्रम् आसीत्।केन्द्रमासीत्। परन्तु मनुष्याः पापं कृतवन्तः। अतः पुत्रः(ईश्वरस्य द्वितीया व्यक्तिः) मनुष्याणां पापपरिहारार्थं भूमिम् आगच्छत्।भूमिमागच्छत्। सः पुरुषसंसर्गं विना पवित्रात्मना [[मेरी]] नाम्नः कन्यकायाःकन्यकाया जातः। सः येशुक्रिस्तुः इतियेशुक्रिस्तुरिति ज्ञातम्। सः मनुष्याणां पापपरिहारार्थं क्रूशे यहूदैः हतः। परन्तु त्रयाणां दिवसानां पश्चात् तेन उत्थितम्। ४० दिवसानां पश्चात् सः स्वर्गं प्राविशत्। मनुष्यान् विधिं कर्तुम् सः पुनःपुन आगमिष्यति।
 
क्रैस्तमते पापं द्विविधे भवतः - उद्भवपापं कर्मपापं चकर्मपापञ्च l येशुक्रिस्तुः तस्य रक्षां प्रदानं कर्तुं एकां सभाम् अस्थापयत्। इयं सभा पश्चात् क्याथोलिक् सभा इति ज्ञाता। इयं सभा एका, विशुद्धा, सार्वत्रिका श्ळैहिका च अस्ति।चास्ति। अस्यै सभायै एकविश्वासः एकज्ञानस्नानम्एकविश्वास एकाधिकारीएकज्ञानस्नानमेकाधिकारी च सन्ति। अतः सा एका अस्ति।एकास्ति। अस्याः स्थापकः शुद्धः, अस्याःअस्या अनेके विशुद्धाः सन्ति; अतः सा विशुद्धा अस्ति। इयं सभा भूमौ व्यापिता अस्ति।व्यापितास्ति। अतः सा सार्वत्रिका अस्ति।सार्वत्रिकास्ति। इयं सभा श्ळीहैः (येशुक्रिस्तोः शिष्यैः) स्थापिता अस्ति।स्थापितास्ति। अतः सा श्ळैहिका अस्ति।श्ळैहिकास्ति।
 
== येशुक्रिस्तुः ==
 
[[चित्रम्:Spas vsederzhitel sinay.jpg|thumb|215px|The oldest surviving panel [[icon]] of ''[[Christ Pantocrator]], [[Encaustic painting|encaustic on panel]], c. 6th century.]]
[[येशुक्रिस्तुः]] अथवा ईशोमिशिहा क्रैस्तमतस्य स्थापकः अस्ति।स्थापकोऽस्ति। तस्य जन्मः क्रिस्तोः प्राक् ७–६ तमे अभवत् इतिअभवतिति अनेके पण्डिताः कथयन्ति। सः एव त्रियेकैश्वरस्य द्वितीयःद्वितीयो व्यक्तिः। सः पूर्णमनुष्यः पूर्णैश्वरः चासीत्पूर्णैश्वरश्चासीत् (अस्ति)। सः कालस्य पूर्णतायां कन्यामेरीतः पवित्रात्मना पुरुषसंसर्गं विना बेत्लेहेमे जातः। मेर्याः भर्ता जोसफःजोसफ आसीत्। सः मनुष्यरक्षार्थं भूमिं आगच्छत् । तस्य बल्यकलःबाल्यकालो नस्रेते आसीत् l येशोःयेशो बल्यकालःर्बाल्यकालः ज्ञाने प्राये ईश्वरमनुष्यप्रीतौ आसीत् l त्रिंशत् वयसि सः सुविशेषप्रघोषणार्थम् गच्छत् l सः नीतिमान् सत्यसन्धः च आसीत्सत्यसन्धश्चासीत् l सः अनेकानि अद्भुतानि अकरोत्अद्भुतान्यकरोत् l सः अन्धेभ्यःसोऽन्धेभ्यो दृष्टिः, बधिरेभ्यः श्रवणशक्तिः, विकलाङ्गेभ्यःविकलाङ्गेभ्यश्चलनशक्ति चलनशक्तिः ददात्र्ददात् l सःसो यहूदमतस्य अन्धविश्वासाः त्यक्तवान् l सः अकथयत्सोऽकथयत् "शत्रुषु अपिशत्रुष्वपि स्नेहं कुर्वन्तु, ये भवद्भ्यः घृणां कुर्वन्ति, तेषामपि कल्याणं सम्पादयन्तु । ये भवद्भ्यो द्विषन्ति तेषामपि मंगलाय प्रार्थयन्ताम् । ये भवतः शपन्ति तानपि अनुकम्पताम् "l परन्तु यहूदमतस्य पुरोहितप्रमुखाःपुरोहितप्रमुखास्तं तंव्याज व्याजःइत्युक्त्वा इति उक्त्वा क्रूसे अमारयत्क्रूसेऽमारयत् l परन्तु सः त्रयदिवसाः पश्चात् उत्थानं अकरोत्पश्चादुत्थानमकरोत् l अतः सः अद्यापिसोऽद्यापि जीवति l ४० दिनाः पश्चात् सः स्वर्गारोहणं अकरोत्स्वर्गारोहणमकरोत् l अन्तिमदिवसे सःसो मनुष्याणां विध्यर्थं आगमिष्यतिविध्यर्थमागमिष्यति l तस्य उत्थानम्तस्योत्थानं ख्रिस्ताब्दे ३३ अभवत् इति अधिकतमःअभवतित्यधिकतमः पण्डिताः कथयन्ति l सः एव सत्यमार्गं lसत्यमार्गम्l
 
==कूदाशाः==
क्रैस्तमते सप्तकूदाशाः भवन्ति
<br >१. ज्ञानस्नानं-अस्मिन कूदाशे एकः व्यक्तिः क्रैस्तवः भवति l यदि कर्मपापं अस्ति तदा
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/क्रैस्तमतम्" इत्यस्माद् प्रतिप्राप्तम्