"ब्रह्मगुप्तः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २१:
 
ब्रह्मगुप्तस्य जन्म 598 तमे वर्षे राजस्थानराज्यस्य भिन्नमाल- ग्रामे अभवत् । सः ग्रामः गुजरातराजस्थानराज्ययोः निकटवर्ति अस्ति । सः ब्रह्मस्फुट सिद्धान्त इति नामके ग्रन्थे स्वस्य विषये अलिखत् यत्
<nowiki><poem></nowiki>
श्री चाम्पवन्च्यतिलकेश्री व्यघ्रमुखे नृपाणाम्
पंञ्चारचत्सं युत्कैः वर्षरचतै पञ्च भिरतीतै ।
ब्रह्मस्फुट सिद्धान्त सज्जन गणितज्ञ गोलतित्प्रीत्यै
त्रिच्चरुर्षेण कृतो जिष्णुगुप्त ब्रह्मगुप्तेन ।।
<nowiki></poem></nowiki>
 
अनेन श्लोकेन ज्ञायते यत् ब्रह्मगुप्तस्य पितुः नाम जिष्णुगुप्तः आसीत् । ब्रह्मगुप्त 30 वर्षस्य वयसि ब्रह्मस्फुट सिद्धान्त इति नामकं ग्रन्थम् अलिखत् । <ref>{{Cite book|author=हसमुख गज्जर|title= ब्रह्मगुप्त |publisher=हेमेन्द्र भोगीलाल |isbn=9789382678427|page=5|year=2013}}</ref> तत् भागतीय खगोलशास्त्राय गणिताय च महत्वपूर्णयोगदानरूपः अस्ति ।
"https://sa.wikipedia.org/wiki/ब्रह्मगुप्तः" इत्यस्माद् प्रतिप्राप्तम्