"मौर्यसाम्राज्यम्" इत्यस्य संस्करणे भेदः

Replacing Asokanpillar.jpg with File:Ashoka_pillar_at_Vaishali,_Bihar,_India_2007-01-29.jpg (by CommonsDelinker because: File renamed: [[:commons:Com:FR#Which_files_should_be_renamed?|Files renaming
(लघु)No edit summary
पङ्क्तिः १२:
}}
 
'''मौर्यसाम्राज्यं''' प्राचीन [[भारतम्|भारत]]स्य विशालसाम्राज्यं आसीत्। एतत् साम्राज्यं क्रि. पू. ३२१ तमे वर्षे [[चन्द्रगुप्तमौर्यः|चन्द्रगुप्तमौर्ये]]ण स्थापितम्। अस्य राजधानी [[पाटना|पाटलिपुत्र]]पुरम् आसीत्। चन्द्रगुप्तमौर्यः अलक्सान्द्रस्य व्यपगमनात् अनन्तरं नन्दराजं विजित्य सम्राडभवत्। सः ३२० तमे वर्षे यवनराजान् जित्वा पश्चिमोत्तरभारतं स्वायत्तीकृतवान्। एतस्याः वसुधायाः श्रेष्ठराज्येषु अन्यतमः अभवत्। चन्द्रगुप्तः कलिङ्गात् ऋते समस्तभारतं जितवान्। तस्य पौत्रः[[अशोकः|अशोकः]] कलिङ्गम् अपि अजयत्। कलिङ्गयुद्धात् अनन्तरम् अशोकः [[बौद्धधर्मः|बौद्धधर्मं]] स्वीकृतवान्। अस्मिन् काले [[चाणक्यः|कौटिल्येन]] [[अर्थशास्त्रम् (ग्रन्थः)|अर्थशास्त्रम्]] अपि लिखितम्। अशोकस्य सिंहस्थम्भः भारतगणराज्यस्य मुद्रिका विद्यते।
<gallery>
Image:Magadha.GIF|[[मगधः]] क्रि. पू. ४००
"https://sa.wikipedia.org/wiki/मौर्यसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्