"वेदः" इत्यस्य संस्करणे भेदः

मतानि
पङ्क्तिः ८९:
 
==वेदशब्दस्य अर्थः==
विद्यन्ते‘विद्यन्ते धर्मादयः पुरुषार्था यैस्ते वेदाः,वेदाः’ – इति बहवृक्प्रातिशाख्यम् ।बह्वृक्प्रातिशाख्यम्, सायणस्तु अपौरुषेयं वाक्यं वेद इत्याह । इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो वेदयति स वेद इति भाष्यभूमिकायामुक्तम् । तत्र प्रमाणमपि तत्रैवोक्तम्
 
:'''प्रत्यक्षेणानुमित्या ‘प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते ।'''
:'''एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥'''
 
आम्नायः, आगमः श्रुतिः, वेदः, इति सर्वे शब्दा पर्यायाः । ज्ञानार्थको वेद इत्येतत्पदं विद्धातोः घञि प्रत्यये कृते निष्पद्यते । [[वैयाकरणसिद्धान्तकौमुदी|वैयाकरणसिद्धान्तकौमुद्यां]] तु चुरादिप्रकरणे चतुर्ष्वर्थेषु विद्धातोः प्रयोगोऽस्ति । तद्यथा—
:'''एनं विदन्ति वेदेन तस्माद् वेदस्यतस्माद्वेदस्य वेदता ॥'''
 
आम्नायःअम्नायः, आगमःअागमः, श्रुतिः, वेदः, इति सर्वे शब्दाशब्दाः पर्यायाः । ज्ञानार्थको वेद इत्येतत्पदं विद्धातोः घञि प्रत्यये कृते निष्पद्यते ।  [[वैयाकरणसिद्धान्तकौमुदी|वैयाकरणसिद्धान्तकौमुद्यां]] तु चुरादिप्रकरणे चतुर्ष्वर्थेषु विद्धातोः प्रयोगोऽस्ति । तद्यथा—
 
'''<nowiki/>'सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ।'''
Line १०७ ⟶ ११०:
|-
|विचारार्थकात् विद्धातोः 'अच्'-प्रत्ययान्निष्पन्नस्य वेदशब्दस्यार्थस्तु
|'''<nowiki/>'विन्ते विचारयति धर्मब्रह्मणी क्रियाज्ञानमयं ब्रह्म वेति वेद इति ।' अस्मिन् पक्षे पञ्चादित्वात् विद्धातोः अच्प्रत्ययाद्वेदशब्दस्य सिद्धिर्भवेत् ।'''
|-
|लाभार्थकात् विद्धातोः घञ्प्रत्ययान्निष्पन्नस्य वेद इत्येतत्पदस्यार्थस्तु
Line ११५ ⟶ ११८:
|'''<nowiki/>'विदन्ति जानन्ति, विद्यन्ते, भवन्ति, विन्ते, विचारयति, विदन्ते, लभन्ते सर्वे मनुष्याः सत्त्वविद्यां यैर्येषु वा तथा विद्वांसश्च भवन्ति ते वेदाः ॥''''
|}
वेदे ब्रह्मविषयकविचारस्य उदाहरणमेकं द्रष्टव्यम्-
आपस्तम्बानुसारेण—'मन्त्रब्राह्मणयोर्वेदनामधेयम् ।'
 
'किंस्विद्वनं क उत वृक्ष आस यतो द्यावापृथिवीनिष्टतक्षुः।
सोऽयं वेदस्त्रयीति पदेनापि व्यवह्रियते, वेदरचनायास्त्रिप्रकारकत्वेन त्रयीति कथ्यते । या खलु रचना पद्यमयी सा ऋक्, या गद्यमयी सा यजुः, या पुनः समग्रा गानमयी रचना सा सामेति कथ्यते, तदुक्तं जैमिनिना –तेषामृग् यत्रार्थवशेन पादव्यवस्था । गतिषु सामाख्या । शेषे यजुः शब्दः’ इति । द्वितीयाध्याये प्रथमपादे ३२-३३-३४ सूत्राणि
यास्कस्तु –‘ता ऋचः परोक्षकृताः प्रत्यक्षकृताः आध्यात्मिक्यश्चेति भेदात् त्रिविधाः । ऋकशब्दोऽत्र मन्त्रवचनः । यासु प्रथमपुरुषक्रियास्ताः परोक्षकृताः, यासु मध्यमपुरुषक्रियास्ताः प्रत्यक्षकृताः यासु चोत्तमपुरुषक्रियास्ता आध्यात्मिक्यः ’ इति ।
 
मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठत् भुवनानि धारयन्।। <ref>(ऋ. ११ । ६ । ८१ । ४ । )</ref>
अतः यत्र कुत्रापि प्राचीनग्रन्थे वेदार्थे ‘त्रयीति पदं प्रयुक्तं तत्र सर्वत्र रचनात्रैविध्यं मनसि कृतं बोध्यम् । यत्तु केचन ‘ऋग्यजुः सामाख्यास्त्रय एव वेदाः पूर्वमासन् तद्यथा –’
:'''अग्नेरऋचो वायोर्यजूंषि सामादित्यात् ।''' छा. ब्रा.६/१७
:'''अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।'''
:'''दुदोह यज्ञसिद्ध्यर्थमृग्यजुः सामलक्षणम् ॥''' मनु. १/१३
अतो वेदानां त्रित्वादेव तत्र त्रयीति व्यवहारो वास्तवो न प्रकारभेदकृतः’ इति तदयुक्तम्, ऋग्वेदेऽपि अथर्ववेदनामोल्लेखदर्शनात् । भगवता पतञ्जलिनाऽपि ‘चत्वारो वेदाः साङ्गाः सरहस्याः’ इति पस्पशाह्निके स्पष्टमुक्तम् । छान्दोग्यब्राह्मणे मनुस्मृतौ च यज्ञोपयोगिनो वेदा एव परामृष्टाः, नाभिचारिकः सामवेद इति त्रित्वमेवोक्तम्, एवं परत्रापि । जैमिनिस्तु मन्त्राणां विप्रकारकतामेव लक्षितवान्, न वेदसंख्यां व्यवस्थापितवान् । अतो वेदाश्चत्वार एव, त्रयीति व्यवहारस्तु प्रकारकृतः । अथर्ववेदीयमन्त्रा अपि
 
अस्योत्तरमपि द्रष्टव्यम् —
== वेदस्य स्वरूपम् ==
 
'''‘ब्रह्मवनं स ब्रह्म स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ॥ मनीषिणो मनसा विब्रवीमि वो ब्रह्माधितिष्ठत् भुवनानि धारयन् ।'''<nowiki/>'<ref>[[s:तैत्तिरीयब्राह्मणम्_(विस्वरपाठः)/काण्डः_२/प्रपाठकः_०८|(तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०८)]]</ref>
 
वेद इत्येतत्पदेन ऋग्-यजुरादिपद्यगद्यगीतिनिबद्धस्य ग्रन्थात्मकस्य पदार्थस्यैव बोधो भवति, अथवा एतदतिरिक्तस्य ऋगादिपदेन कस्याप्यन्यपदार्थस्याऽपि बोधो भवति ? अस्योत्तरं तु स्पष्टमेव –
 
'''‘यदेतन्मण्डलं तपति तन्महदुक्थम्, ता ऋचः स ऋचां लोकः। अथ यदेतद् अर्चिर्दीप्यते, तन्महाव्रतं, तानि सामानि, स साम्नां लोकः। अथ य एष एतस्मिन् मण्डले पुरुषः सोऽग्निः तानि यजूंषि, स यजुषां लोकः। सैषा त्रय्येव विद्या तपति।'<ref>शतपथब्राह्मणम् १० ॥ ५</ref>'''
 
एवं ग्रन्थात्मकऋगाद्यतिरिक्तोऽपि ऋगादिसंज्ञकपदार्थस्यास्तित्वमस्ति । पदार्थोऽयम् ‘वेद' इति पदेन व्यपदिश्यते । ऋगाद्यर्थमेव ‘त्रयं ब्रह्म सनातनम्' (मनुस्मृती), 'सैषा त्रय्येव विद्या तपति' (शतपथब्राह्मणे), ‘इति वेदास्त्रयस्त्रयी' ( अमरकोषे ) । इत्यादिवचनानुसारेण 'ब्रह्म', 'विद्या' एवं ‘वेद' इति त्रयाणां शब्दानां प्रयोगो भवति । अस्यैवार्थस्य सम्पुष्टौ तैत्तिरीयब्राह्मणस्यापीय मुक्तिः द्रष्टव्या-
 
'''‘ऋग्भ्यो जातां सर्वशो मूक्तिमाहुः सर्वागतिर्गायुषी हैव शश्वत्।'''
 
'''सर्वं तेजः सामरूपं हि शश्वत् सर्व हीद ब्रह्मणा हैव सृष्टम्।''''<ref>[[s:तैत्तिरीयब्राह्मणम्_(विस्वरपाठः)/काण्डः_३/प्रपाठकः_१२|तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः १२]]</ref>
 
‘ऋच वाचं प्रपद्ये' अनेन वेदवाक्येन ‘ऋक्'-पदमपि ‘वाक्' इत्येतत्पदेन व्यपदिश्यते । तेन हि 'वाचीमा विश्वा भुवनाव्यर्पिताः' एवं कथ्यते । ऋगात्मकवाचा एव त्रिभुवनस्योत्पत्तिरभूत् । 'मनो ययुः प्रपद्ये' इत्यनेन वेदवाक्येन ‘यजुः' मनःस्वरूपोऽस्ति । इदं मनः स्थितिगतिशीलतत्त्वमस्ति ।
 
''''अयं वाव यजुर्योऽयं पवते, एष हि यन्नेवेदं सर्वं जनयति, एवं यन्तमिदमनु प्रजायते, तस्मात् वायुरेव यजुः (अयं वायुः पञ्चभूतान्तर्गतः स्थूलवायुः नास्ति) अयमेवाकाशोजूः। (अाकाशोऽपि षड्भूतान्तर्गतः आकाशो नास्ति यदिदमन्तरिक्षं एवं ह्याकाशमनुजवते), तदेतत् यजुर्वायुश्चान्तरिक्षं च, यच्च जूश्च। तस्मात् एव यजुरेष एव ह्येति।'''<nowiki/>'<ref>[[s:शतपथब्राह्मणम्/काण्डम्_१०/अध्यायः_३/यजुस्तद्विधायक_ब्राह्मणम्|शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ३/यजुस्तद्विधायक ब्राह्मणम्]]</ref>
 
अत एवेदं कथितम् - यजुः रूपाग्निः ऋक्-सामयोः प्रतिष्ठितोऽस्ति। भावोऽयं ऋग्वेदस्य इयमृच् प्रकटयति -
 
'''<nowiki/>'अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति । '''
 
'''अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥१५॥''''<ref>[[s:ऋग्वेद:_सूक्तं_५.४४|(ऋग्वेदः ५॥४४॥१५ )]]</ref>
 
अत एव सोमप्रधानाथर्ववेदस्यान्तर्भावः त्रयीवेदेष्वेव '''<nowiki/>'सैषा त्रय्येव विद्या तपति'''' एवं कथितम् । वस्तुतः तु अथर्वानामकस्य सोमस्य तत्रोपस्थितिरस्ति तं विना क्षणार्द्धमपि सूर्यः तप्तुं न शक्यते ।
 
ऋग्वेदस्याथर्ववेदस्य च रचनायाः सम्बन्धं याज्ञिकानुष्ठानेन सह भवतु वा न भवतु किञ्च सामसंहितायाः यजुसंहितायाश्च निर्माणं तु यज्ञयागविधानाय अभवत्। यज्ञ-यजनहेतवे चतुर्णामृत्विजाम् आवश्यकता वरीवर्त्ति। हौत्रकर्मसम्पादनस्य श्रेयो 'होता'-नाम्नः ऋत्विजं भवति । अयं होता ऋग्वेदस्य ऋचां पठित्वा समुपयुतान् देवान् यज्ञे आह्वाहनं करोति। अयं ‘याज्या' तथा 'अनुवाक्या' ऋचं पठति । अस्य पारिभाषिकं नाम ‘शस्त्रम'स्ति (अप्रगीत-मन्त्रसाध्यास्तुतिः शस्त्रम्)। औद्गात्रकर्मसम्पादनाय ‘उद्गाता'-नाम्नः ऋत्विजः विशिष्टकार्यमस्ति । अयमुद्गाता तत्तद्देवतानां स्तुतौ सामगायनं करोति । अस्य पारिभाषिकं नाम स्तोत्रमस्ति । अस्योद्गातुः सम्बन्धः सामवेदेन सहास्ति । उद्गात्रे अावश्यकानामृचां सङ्कलनं सामवेदसंहितायामस्ति । अस्य पारिभाषिकसंज्ञा ‘योनिरि’त्यस्ति । उद्गातुर्विशिष्टकार्यस्य सिद्ध्यर्थं सामसंहितायां सङ्कलनमस्ति एतेषां मन्त्राणाम् । अध्वर्युरेव याज्ञिकमुख्यकर्मणः निष्पादकः प्रधानऋत्विग् भवति । तस्यैवाध्वर्यवकर्मणे यजुर्वेदसंहिता विभिन्नासु शाखासु सङ्कलिताऽस्ति । अध्वर्युः गद्यात्मकमन्त्राणामर्थात् यजुषामुपांशुरूपेणोच्चारणं कुर्वन् स्वविशिष्टकार्यस्य सम्पादनं करोति । ‘ब्रह्मा'नाम्नः ऋत्विजः कार्यं यस्य बाह्यविघ्नेभ्यः त्राणमस्ति । अयं हि स्वराणां सम्भाव्यस्खलनस्य परिमार्जनं करोति। विविधदोषाणां दूरीकरणाय प्रायश्चित्तस्य विधानं करोति । अत एव ब्रह्मा यज्ञानामध्यक्षो भवति । अस्य प्रमुखकार्यं यज्ञानुष्ठानस्य पूर्णनिरीक्षणं त्रुटिपरिमार्जनञ्च भवति । अत एव सर्वत्र ब्रह्मणः गौरवं विशेषरूपेणोद्घोषितोऽभवत् । छान्दोग्ये ब्रह्मा यागाय “भिषक्’ इत्येतत्पदेन विभूषितोऽस्ति (भेषजकृतो ह वा एष यज्ञो यत्रैवं विद ब्रह्मा भवति)<ref>छान्दो० ४ । १७ । ८</ref> । यज्ञनिरीक्षणस्य प्रधानोऽयमभवत् । अयं वेदत्रयाणां ज्ञाता च। अस्य विशिष्टवेदस्त्वथर्ववेद एव। अनेन प्रकारेणैतेषां चतुर्णामृत्विजां विशिष्टकर्मणे आवश्यकमन्त्राणां सङ्कलनं, चतुर्षु वैदिकसंहितासु भवति । ऋग्वेदस्यैकस्मिन् मन्त्रे अस्य सिद्धान्तस्य सूचना लभते
 
'''‘ऋचां त्वः पोषमास्ते पुपुष्वान्'''
 
'''गायत्रं त्वो गायति शक्वरीषु ॥'''
 
'''ब्रह्मा त्वो वदति जातविद्यां'''
 
'''यज्ञस्य मात्रां विमिमीत उत्वः॥'<ref>[[s:ऋग्वेद:_सूक्तं_१०.७१|(ऋ० १० ॥ ७१ ॥ ११)]]</ref>'''
 
== वेदस्य स्वरूपम् ==
प्रधानरूपेण वेदो द्विविधः — मन्त्ररूपो [[ब्राह्मणम्|ब्राह्मण]]<nowiki/>रूपश्चेति। तदयं ब्राह्मणभागोऽपि वेद एव। मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरूप बोधकतया प्रथितः ।
 
'वेद' इत्येतस्य पदस्य प्रयोगो मन्त्र ब्राह्मणयोर्निमित्तेन विधीयते । [[आपस्तम्बस्मृतिः|आपस्तम्बे]] प्रोक्तञ्च - ‘मन्त्रब्राह्मणयोर्वेदनामघेयम्'।<ref>(आप० परिभाषा० ३१ )</ref> येन हि यज्ञयागानामनुष्ठानं निष्पन्नतामुपैति देवतानाञ्च स्तुतिविधानं यत्रोल्लिखितमस्ति स ‘मन्त्र' इति ( मननात् मन्त्रः ) इति प्रोच्यते । ‘ब्राह्मणम्' इत्येतत्पदं ग्रन्थविशेषवाचकम् । यज्ञानां विविधक्रियाकलापप्रतिपादकग्रन्थाः 'ब्राह्मणम्' इत्येतां सज्ञां भजन्ते । तेन हि प्रधानतया द्विविधो वेदः -मन्त्ररूपो ब्राह्मणरूपश्च। मन्त्रसमुदाय एवात्र संहितापदेन व्यवहृतः । ब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरूपबोधकतया प्रथितः ।
== [[ब्राह्मणम्]] ==
 
'ब्राह्मणम्' इत्येतस्य पदस्य विविधार्थेषु — एकोऽर्थस्तु ‘यज्ञः' ‘बृह वर्धने' धातोः निष्पन्नस्य ब्राह्मणशब्दस्यार्थोऽस्ति — वर्धनं, विस्तारो वा वितानो वा यज्ञ इति । ब्राह्मणमपि भागत्रये विभक्तमस्ति — प्रथमो भागः ‘ब्राह्मणमि’ति, द्वितीयो भागः ‘आरण्यकमि’ति किञ्च तृतीयो भाग ‘उपनिषदि’ति कथ्यते । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूप विवेचयन्तो वेदभागाः आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया 'वेदान्त' इत्युच्यते। ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि प्रसिद्धम्।
 
=== वेदत्रयी ===
वेदस्तु वस्तुतः एक एवास्ति । किञ्च स्वरूपभेदात् त्रिविधोऽस्ति — ऋग्वेदः, यजुर्वेदः, सामवेदश्चेति । ‘वेदे तावदेकं सन्तम् अतिमहत्त्वाद् दुरध्येयमनेकशाखाभेदेन समाम्नासिषुः । सुखग्रहणाय व्यासेन समाम्नातवन्तः।<ref>(दुर्गाचार्यः निरुक्तवृत्तिः १।२० )</ref> सोऽयं वेदत्रयीति पदेन व्यवह्रियते, वेदरचनायास्त्रिप्रकारकत्वेन त्रयीति कथ्यते । या खलु रचना पद्यमयी सा ऋक्, या गद्यमयी सा यजुः, या पुनः समग्रा गानमयी रचना सा सामेति कथ्यते । तदुक्तं जैमिनिना - '''<nowiki/>'तेषामृग् यत्रार्थवशेन पादव्यवस्था । गीतिषु सामाख्या । शेषे यजुः शब्दः इति।'''<ref>(द्वितीयाध्याये प्रथमपादे ३२॥३३॥३८ सूत्राणि )</ref> यास्कस्तु - '''‘ता ऋचः परोक्षकृताः प्रत्यक्षकृताः अाध्यात्मिक्यश्चेति भेदात् त्रिविधा । ऋक्शब्दोऽत्र मन्त्रवचनः ।। यासु प्रथमपुरुषक्रियास्ताः परोक्षकृताः यासु मूध्यमपुरुषक्रियास्तास्तु प्रत्यक्षकृताः यासु चोत्तमपुरुषक्रियास्त अाध्यात्मिक्यः इति।''''
 
अतः यत्र कुत्रापिकुत्राऽपि प्राचीनग्रन्थे वेदार्थे ‘त्रयीति‘त्रयी’ति पदं प्रयुक्तं तत्र सर्वत्र रचनात्रैविध्यं मनसि कृतं बोध्यम् । यत्तु केचन ‘ऋग्यजुः सामाख्यास्त्रय एव वेदाः पूर्वमासन् तद्यथा –’बोध्यम्।
 
यत्तु केचन '''‘ऋग्यजुःसामाख्यास्त्रय एव वेदाः पूर्वमासन्'<nowiki/>''' । तद्यथा - '''<nowiki/>'अग्नेऋचो वायोर्यजूषि सामादित्यात्''''।<ref>(छा० ब्रा० ६। १७ )</ref>
 
:'''<nowiki/>'अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।ब्रह्मसनातनम्।'''
 
'''दुदोह यशसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥' <ref>( मनु० १ ।। १३ )</ref><ref>https://sa.wikisource.org/wiki/मनुस्मृतिः/प्रथमोध्यायः</ref>'''
 
अतो वेदानां त्रित्वादेव तत्र त्रयीति व्यवहारो वास्तवो न प्रकारभेदकृतः । किञ्च छान्दोग्योपनिषदि सनत्कुमारं प्रति नारदस्येयमुक्तिरपि द्रष्टव्या —
 
'''‘ऋग्वेदं भगवोऽध्येमि, यजुर्वेदं सामवेदमाथर्वणं चतुर्थम् ॥'''' <ref>https://sa.wikisource.org/wiki/छान्दोग्योपनिषद्_४</ref>
 
अनेन वचनेन वेदस्य चतुर्थत्वमपि सिद्धयति । ऋग्वेदेऽपि अथर्ववेदस्य नामोल्लेखमस्ति । भगवता [[पतञ्जलिः|पतञ्जलिना]]<nowiki/>ऽपि '''‘चत्वारो वेदाः साङ्गाः सरहस्याः'''' इति पस्पशाह्निके स्पष्टमुक्तम् । छान्दोग्यब्राह्मणे मनुस्मृतौ च यज्ञोपयोगिनो वेदा एव परामृष्टाः, नाभिचारिकसामवेद इति त्रित्वमेवोक्तम्, एवं परत्राऽपि । जैमिनिस्तु मन्त्राणां विप्रकारकतामेव लक्षितवान्, न वेदसंख्यां व्यवस्थापितवान् । अतो वेदाश्चत्वार एव, त्रयीति व्यवहारस्तु प्रकारकृतः । अथर्ववेदीयमन्त्रा अपि पूर्वोत्तप्रकारत्रयान्यतमरूपा एवेति । यज्ञानुष्ठानं दृष्टौ निधाय विभिन्नर्त्विजां कृते संहितानां सङ्कलनं वेदव्यासश्चकार। 'वेदान् विव्यास यस्मात् स वेदव्यास इति स्मृतः' (महाभारतम्)।<ref>https://sa.wikisource.org/wiki/महाभारततात्पर्यनिर्णयः</ref> मन्त्रसंहितानां सङ्कलनं चतुर्विधतया कृतम् । तस्मात् संहिताः सन्ति चतस्रः - ऋक्संहिता, यजुःसंहिता, सामसंहिता अथर्वसंहिता च । अत एव वेदाश्चत्वारः स्मृताः । 
 
=== [[ब्राह्मणम्]] ===
वेदशेषभूताः ब्राह्मणग्रन्थाः यज्ञानुष्ठानस्य विस्तृतं वर्णनं कुर्वन्ति। काश्चन कथा अपि ब्राह्मग्रन्थेषु प्राप्यन्ते। प्रत्येकवेदशाखानुसारेण ब्राह्मणाः, आरण्यकग्रन्थाश्च भिन्नाः सन्ति। ब्रह्म वेदः, तदाख्या ब्राह्मण इति केचित्। ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति - [[ब्राह्मणक्षत्रियविशां...|ब्राह्मणम्]], [[आरण्यकम्]], [[उपनिषद्|उपनिषदश्च]] । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागश्च। अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूपं विवेचयन्तो वेदभागाः आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम् उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते।
 
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्